SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 623 // परोत्पत्तिविप्रलब्धानां भवतीत्येतत्पक्षसमाश्रयणादनित्यपक्षसमाश्रिता इति / तथा नैयायिकवैशेषिकाः केषाञ्चिदाकाश- श्रुतस्कन्धः२ परमाण्वात्मादीनामेकान्तेन नित्यत्वमेव कार्यद्रव्याणांच घटपटादीनामेकान्तेनानित्यत्वमेवाश्रिताः। एवमनया दिशाऽन्येऽपि द्वितीयमध्ययनं क्रियास्थानम्, मीमांसकतापसादयोऽभ्यूह्या इति / तथा ते तीर्थका नानाशीलं येषां ते तथा,शीलं-व्रतविशेषः, सच भिन्नस्तेषामनुभवसिद्ध सूत्रम् 41 एव / तथा नाना दृष्टिः-दर्शनं येषां ते तथा, तथा नाना रुचिर्येषां ते नानारुचयः, तथा नानारूपमध्यवसानं- अन्तःकरण प्रवृत्तिर्येषांक (676) अहिंसा ते तथा, इदमुक्तं भवति-अहिंसाऽत्र प्रधानं धर्माङ्गम्, सा च तेषां नानाभिप्रायत्वादविकलत्वेन न व्यवस्थिता / तस्या एव प्रतिपादनम् सूत्रकारः प्राधान्यं दर्शयितुमाह- ते सर्वेऽपि प्रावादुका यथास्वपक्षमाश्रिता एकत्र प्रदेशे संयुता मंडलिबन्धमाधाय तिष्ठन्ति, तेषांक चैवं व्यवस्थितानामेकः कश्चित्पुरुषस्तेषां संवित्त्यर्थं ज्वलतामङ्गाराणां प्रतिपूर्णां पात्रीं- अयोमयं भाजनमयोमयेनैव संदंशकेन गृहीत्वा तेषां ढौकितवान्, उवाच च तान् यथा- भोः प्रावादुकाः! पूर्वोक्तविशेषणविशिष्टा इदमगारभृतं भाजनमेकैकं मुहूर्त प्रत्येकं बिभृत यूयम्, न चेदं (ह) संदंशकं सांसारिक नापि चाग्निस्तम्भनं विधत्त नापि च साधर्मिकाऽन्यधार्मिकाणामग्निदाहो-8 पशमनादिनोपकारं कुरुतेति, ऋजवो मायामकुर्वाणाः पाणिं प्रसारयत, तेऽपि च तथैव कुर्युः, ततोऽसौ पुरुषः तद्भाजनं पाणी समर्पयति, तेऽपि च दाहशङ्कया हस्तं सङ्कोचयेयुरिति, ततोऽसौ तानुवाच- किमिति पाणिं प्रतिसंहरत यूयं?, एवमभिहितास्ते / ऊचुः- दाहभयादिति, एतदुक्तं भवति-अवश्यमग्निदाहभयान कश्चिदग्न्यभिमुखं पाणिं ददातीत्येतत्परोऽयं दृष्टान्तः / पाणिना दग्धेनापि किं भवतां भविष्यतीति?, दुःखमिति चेद्यद्येवं भवन्तो दाहापादितदुःखभीरवः सुखलिप्सवः, तदेवं सति सर्वेऽपि // 623 // जन्तवः संसारोदरविवरवर्तिन एवंभूता एवेत्येवं आत्मतुलया आत्मौपम्येन यथा मम नाभिमतंदुःखमेवंसर्वजन्तूनामित्यवगम्या0 विदध्युः (मु०)। 0 कुर्युरिति (मु०)। 0 दुःखमित्येवं (मु०)।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy