________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 715 // परमप्राभृतोपेतं महत्तमं प्रेषयति, आर्द्रककुमारेणासौ पृष्टो यथा-कस्यैतानि महार्हाण्यत्युग्राणि प्राभृतानि मत्पित्रा प्रेषितानि श्रुतस्कन्धः२ यास्यन्तीति, असावकथयद्-यथा आर्यदेशे तव पितुः परममित्रं श्रेणिको महाराजः तस्यैतानीति, आर्द्रककुमारेणाप्यभाणि षष्ठमध्ययनं किंतस्यास्ति कश्चिद्योग्यः पुत्रः?, अस्तीत्याह, यद्येवं मत्प्रहितानि प्राभृतानि भवता तस्य समर्पणीयानीति भणित्वा महार्हाणि आर्द्रक्रीयम्, . नियुक्तिः प्राभृतानि समाभिहितं- वक्तव्योऽसौ मद्वचनात् यथाऽऽर्द्रककुमारस्त्वयि नितरां स्निह्यतीति, सच महत्तमो गृहीतोभयप्राभृतो 190-200 राजगृहमगात्, गत्वा च राजद्वारपालनिवेदितो राजकुलं प्रविष्टो, दृष्टश्च श्रेणिकः,प्रणामपूर्वकं निवेदितानि प्राभृतानि, कथितं आईकस्य गोशालादिना च यथासंदिष्टम्, तेनाप्यासनाशनताम्बूलादिना यथार्हप्रतिपत्त्या सन्मानितः, द्वितीये चायाककुमारसत्कानि प्राभृतान्यभय- सह विवादः कुमारस्य समर्पितानि, कथितानिच प्रीत्युत्पादकानि तत्संदिष्टवचनानि अभयकुमारेणापि पारिणामिक्या बुद्ध्या परिणामितं पूर्वभवक्ष नूनमसौ भव्यः समासन्नमुक्तिगमनश्च तेन मया सार्द्ध प्रीतिमिच्छतीति, तदिदमत्र प्राप्तकालं यदादितीर्थकरप्रतिमासंदर्शनेन / तस्यानुग्रहः क्रियत इति मत्वा तथैव कृतम्, महार्हाणि च प्रेषितानि प्राभृतानीति, उक्तश्चासौ महत्तमो यथा-मत्प्रहितप्राभृतमेतदेकान्ते निरूपणीयम् , तेनापि तथैव प्रतिपन्नम्, गतश्चासावार्द्रकपुरम्, समर्पितं च प्राभृतं राज्ञः द्वितीये चाह्नयाककुमारस्येति, कथितं च यथासंदिष्टम्, तेनाप्येकान्ते स्थित्वा निरूपिता प्रतिमा, तां च निरूपयत ईहापोहविमर्शनेन समुत्पन्नं जातिस्मरणम्, चिन्तितं च तेन यथा- ममाभयकुमारेण महानुपकारोऽकारि सद्धर्मप्रतिबोधत इति, ततोऽसावार्द्रकः संजातजातिस्मरणोऽचिन्तयत्- यस्य मम देवलोकभोगैर्यथेप्सितं संपद्यमानैस्तृप्ति भूत् तस्यामीभिस्तुच्छैर्मानुषैः स्वल्पकालीनैः कामभोगैस्तृप्तिर्भविष्यतीति कुतस्त्यमेतत्, इत्येतत्परिगणय्य निर्विणकामभोगो यथोचित्तं परिभोगमकुर्वन्ाज्ञा संजातभयेन ©ण्यित्यङ्गानि (प्र०)। (c) तत्प्रीत्यु० (मु०)। 0 कुतस्त्यमिति (मु०)। // 715 //