________________ (644) // 509 // श्रीसूत्रकृताङ्गं | अणारिया णिग्घिणा णिरणुकंपा। धम्मोत्ति अक्खराइं जेसु ण णज्जति सुमिणेवि॥४॥ इत्यादि / तथोच्चैर्गोत्रं- इक्ष्वाकुवंशादिक श्रुतस्कन्धः२ नियुक्तियेषां ते तथा, एके केचन तथाविधकर्मोदयवर्तिनः, वाशब्द उत्तरापेक्षया विकल्पार्थः तथा नीचैर्गोत्रं सर्वजनावगीतं येषां ते प्रथममध्ययन श्रीशीला पौण्डरीकम्, वृत्तियुतम् तथा एके केचन नीचैर्गोत्रोदयवर्तिनो, न सर्वे, वाशब्दः पूर्ववदेव, ते चोच्चैर्गोत्रा नीचैर्गोत्रा वा। कायो- महाकायःप्रांशुत्वं सूत्रम् 9 श्रुतस्कन्ध:२ तद्विद्यते येषां ते कायवन्तः, तथा हस्ववन्तो वामनककुब्जवडभादय एके केचन तथाविधनामकर्मोदयवर्तिनः, तथा शोभनवर्णाः राजस्वरूपादिः सुवर्णाः- प्रतप्तचामीकरचारुदेहाः, तथा दुर्वर्णाः- कृष्णरूक्षादिवर्णा एके केचन, तथा सुरूपाः- सुविभक्तावयवचारुदेहाः, तथा दुष्टरूपा-दुरूपा बीभत्सदेहाः, तेषां चोच्चैर्गोत्रादिविशेषणविशिष्टानां महान् कश्चिदेवैकस्तथाविधकर्मोदयाद्राजा भवति, सविशेष्यते- महाहिमवन्मलयमन्दरमहेन्द्राणामिव सार:-सामर्थ्य विभवोवा यस्य स तथा इत्येवंराजवर्णको यावदुपशान्तडिम्बडमरं राज्यं प्रसाधयंस्तिष्ठतीति, तत्र डिम्बः- परानीकशृगालिको डमरं-स्वराष्ट्रक्षोभः, पर्यायौ वैतावत्यादरख्यापनार्थमुपात्तौ इति / तस्य चैवंविधगुणसंपदुपेतस्य राज्ञ एवंविधा पर्षद्भवतीति, तद्यथा- उग्रास्तत्कुमाराश्चोग्रपुत्राः, एवं भोगभोगपुत्रादयोऽपि द्रष्टव्याः, शेषं सुगमम्, यावत्सेनापतिपुत्रा इति, णवरं लेच्छइ त्ति लिप्सुकः स च वणिगादिः, तथा प्रशास्तारो- बुद्ध्युपजीविनो। मन्त्रिप्रभृतयः, तेषां च मध्ये कश्चिदेवैकः श्रद्धावान्- धर्मलिप्सुर्भवति, काम मित्यवधृतार्थेऽवधृतमेतद्यथाऽयं धर्मश्रद्धालुः, अवधार्य च तं धर्मलिप्सुतया श्रमणा ब्राह्मणा वा संप्रधारितवन्तः समालोचितवन्तो धर्मप्रतिबोधनिमित्तं तदन्तिकगमनाय, तत्र चायन्तरेण धर्मेण- स्वसमयप्रसिद्धेन प्रज्ञापयितारो वयमित्येवं नाम संप्रधार्य-तं राजानं स्वकीयेन धर्मेण प्रज्ञापयिष्याम एवं // 509 // संप्रधार्य राज्ञोऽन्तिकं गत्वैवमूचुः, तद्यथा- एतद्यथाऽहं कथयिष्यामि एव मिति च वक्ष्यमाणनीत्या भवन्तो- यूयं जानीत (c) जेण (मु०)। 7 ते तथाविधा एके (मु०)10 राजन्तिकं प्र०10 एतच्चाहं प्र०। 7 कथयामि प्र०।