________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 | // 510 // सूत्रम् 9 भयात्त्रातारो वा यथा येन प्रकारेण मयैष धर्मः स्वाख्यातः सुप्रज्ञप्तो भवतीति / एवं तीर्थिकः स्वदर्शनानुरञ्जितोऽन्यस्यापि श्रुतस्कन्धः 2 राजादेः स्वाभिप्रायेणोपदेशं ददाति // तत्राद्यः पुरुषजातस्तज्जीवतच्छरीरवादी राजानमुद्दिश्यैवं धर्मदेशनां चक्रे, तद्यथा प्रथममध्ययनं पौण्डरीकम्, ऊर्ध्वं उपरि पादतलादधश्च केशाग्रमस्तकात्तिर्यक् च त्वक्पर्यन्तो जीवः, एतदुक्तं भवति- यदेवैतच्छरीरं स एव जीवो, नैतस्माच्छरीराव्यतिरिक्तोऽस्त्यात्मेत्यतस्तत्प्रमाण एव भवत्यसौ, इत्येवं च कृत्वैष आत्मा योऽयंकायोऽयमेव च तस्यात्मनः (644) राजस्वरूपादिः पर्यवः कृत्स्नः संपूर्णः पर्यायः अवस्थाविशेषः, तस्मिंश्च कायात्मन्यवाप्ते तदव्यतिरेकाजीवोऽप्यवाप्त एव भवति, एष च कायो। यावन्तं कालं जीवेद्- अविकृत आस्ते तावन्तमेव कालं जीवोऽपि जीवतीत्युच्यते, तदव्यतिरेकात्, तथैव कायो यदा मृतो। विकारभाग्भवति तदा जीवोऽपि न जीवति, जीवशरीरयोरेकात्मकत्वात्, यावदिदं शरीरं पञ्चभूतात्मकमव्यङ्गं चरति तावदेव जीवोऽपीति, तस्मिंश्च विनष्टे सति- एकस्यापि भूतस्यान्यथाभावे विकारे सति जीवस्यापि तदात्मनो विनाशः, तदेवं यावदेतच्छरीरं वातपित्तश्लेष्माधारं पूर्वस्वभावादप्रच्युतं तावदेव तज्जीवस्य जीवितं भवति, तस्मिंश्च विनष्टे तदात्मा-जीवोऽपि विनष्ट इतिकृत्वा आदहनाय आसमन्ताद्दहनार्थं श्मशानादौ नीयतेऽसौ, तस्मिंश्च शरीरेऽग्निना ध्मापिते कपोतवर्णान्यस्थीनि। केवलमुपलभ्यन्ते न तदतिरिक्तोऽपरः कश्चिद्विकारः समुपलभ्यते यत आत्मास्तित्वशङ्का स्यात्, ते च तद्बान्धवा जघन्यतोऽपि चत्वारः आसन्दीमञ्चकः स पञ्चमो येषां ते आसन्दीपञ्चमाः पुरुषास्तं कायमग्निना ध्मापयित्वा पुनः स्वग्रामं प्रत्यागच्छन्ति, यदि पुनस्तत्रात्मा निजशरीराद्भिन्नः स्यात्ततःशरीरान्निर्गच्छन् दृश्येत, न चोपलभ्यते, तस्मात्तज्जीवस्तदेव शरीरमिति स्थितम्। // 510 // तदेवमुक्तनीत्याऽसौ जीवोऽसन्- अविद्यमानस्तत्र तिष्ठन् गच्छंश्च असंवेद्यमानः अननुभूयमानः येषामयं पक्षस्तेषां तत्स्वाख्यातं | 0 नीयते यतोऽसौ (मु०)। 0 रात्मानिज० (प्र०), वात्माऽपि शरीरा० (प्र०)।