SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 587 // एगइओ सउणियभावं पडिसंधाय सउणि वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ / / से एगइओ मच्छियभावं श्रुतस्कन्धः पडिसंधाय मच्छं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ / से एगइओ गोघायभावं पडिसंधाय तमेव गोणं वा द्वितीयमध्ययनं क्रियास्थानम्, अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ॥से एगइओ गोवालभावं पडिसंधाय तमेव गोवालं वा परिजविय परिजविय सूत्रम् 31 हंता जाव उवक्खाइत्ता भवइ॥से एगइओसोवणियभावं पडिसंधाय तमेव सुणगंवा अन्नयरंवा तसं पाणं हंता जाव उवक्खाइत्ता (666) अधर्मपक्षभवइ ॥से एगइओसोवणियंतियभावं पडिसंधाय तमेव मणुस्संवा अन्नयरं वा तसं पाणं हंता जाव आहारं आहारेति, इति से महया सेवनम् पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ ।सूत्रम् 31 // // 666 // ) स एकः कदाचिन्निस्त्रिंशः साम्प्रतापेक्षी अपगतपरलोकाध्यवसायः कर्मपरतया भोगलिप्सुः संसारस्वभावानुवर्ती आत्मनिमित्तं वेत्येतान्यनुगामुकादीन्यन्यकर्तव्यहेतुभूतानि चतुर्दशासदनुष्ठानानि विधत्ते, तथा- ज्ञातयः- स्वजनास्तन्निमित्तं / तथाऽगारनिमित्तं- गृहसंस्करणार्थ सामान्येन वा कुटुम्बार्थं परिवारनिमित्तं वा-दासीदासकर्मकरादिपरिकरकृते तथा ज्ञात एव। ज्ञातक:- परिचितस्तमुद्दिश्य तथा सहवासिकं वा- प्रातिवेश्मिकं निश्रीकृत्यैतानि वक्ष्यमाणानि कुर्यादिति सम्बन्धः / तानि च दर्शयितुमाह- अदुवे- त्यादि, अथवेत्येवं वक्ष्यमाणापेक्षया पक्षान्तरोपलक्षणार्थः, गच्छन्तमनुगच्छतीत्यनुगामुकः, सचाका-8 र्याध्यवसायेन विवक्षितस्थानकालाद्यपेक्षया विरूपकर्तव्यचिकीर्षुस्तं गच्छन्तमनुगच्छति, अथवा तस्यापकर्तव्यस्यापकारावसरा पेक्ष्युपचरको भवति, अथवा तस्य प्रातिपथिको भवति- प्रतिपथं- संमुखीनमागच्छति, अथवाऽऽत्मस्वजनार्थ / सन्धिच्छेदको भवति-चौर्य प्रतिपद्यते, अथवोरभैः- मेषैश्चरत्यौरभ्रिक: अथवा सौकरिको भवति, अथवा शकुनिभिः- पक्षिभिश्वरतीति शाकुनिकः अथवा वागुरया- मृगादिबन्धनरज्वा चरति वागुरिकः, अथवा मत्स्यैश्चरति मात्स्यिकः, अथवा गोपालभावं // 587 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy