________________ श्रीसूत्रकृताङ्गा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 760 // नि०-पासावच्चिज्जो पुच्छियाइओ अज्जगोयमं उदगो। सावगपुच्छा धम्मं सोउं कहियंमि उवसंता // 205 // श्रुतस्कन्धः२ पार्श्वनाथशिष्य उदकाभिधान आर्यगौतमं पृष्टवान्, किंत?- श्रावकविषयं प्रश्नम्, तद्यथा-भोइन्द्रभूते! साधोः श्रावकाणुव्रतदाने / सप्तममध्ययनं नालन्दीयम्, सतिस्थूलप्राणातिपातादिविषये तदन्येषां सूक्ष्मबादराणांप्राणिनामुपघाते सत्यारम्भजनिते तदनुमतिप्रत्ययजनितः कर्मबन्धः नियुक्ति:२०५ कस्मान्न भवति?, तथा स्थूलप्राणातिपातव्रतिनस्तमेव पर्यायान्तरगतं व्यापादयतो नागरिकवधनिवृत्तस्य तमेव बहिःस्थं गौतमोत्तरः जिज्ञासाव्यापादयत इव तद्वतभङ्गजनितः कर्मबन्धः कस्मान्न भवतीत्येतत्प्रश्नस्योत्तरं गृहपतिचौरग्रहणविमोक्षणोपमया दत्तवान्, प्रदर्शनम् तच्च श्रावकप्रश्नस्यौपम्यं गौतमस्वामिना कथितं श्रुत्वोदकाख्यो निर्ग्रन्थः उपशान्तः अपगतसंदेहः संवृत्त इति / साम्प्रतं सूत्रम् 72-74 (795-797) सूत्रमनुम्रियते-'स' उदूको गौतमस्वामिसमीपं समागत्य भगवन्तमिदमवादीत्, तद्यथा- आयुष्मन्गौतम! 'अस्ति मम विद्यते / त्रसस्थावरयोकश्चित्प्रदेशः प्रष्टव्यः' तत्र संदेहात्,तंच प्रदेशं यथाश्रुतं भवता यथा च भगवतासंदर्शितं तथैव मम 'व्यागृणीहि प्रतिपादय। र्गमागमः एवं पृष्टः, सचायं भगवान्, यदिवा सह वादेन सवादं पृष्टः सद्वाचंवा-शोभनभारतीकं वा प्रश्नं पृष्टः, तमुदकं पेढालपुत्रमेवम-3 वादीत्, तद्यथा- अपिचायुष्मन्नुदक! श्रुत्वा भवदीयं प्रश्नं निशम्य च- अवधार्य च गुणदोषविचारणतः सम्यगहं ज्ञास्ये, तदुच्यतां विश्रब्धं भवता स्वाभिप्रायः 'सवायं' सदाचं चोदकः, सवादंसद्वाचं वोदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीत् // ___ आउसो! गोयमा अस्थि खलु कुमारपुत्तिया नाम समणा निग्गंथा तुम्हाणं पवयणं पवयमाणा गाहावई समणोवासगं उवसंपन्नं एवं पञ्चक्खावेंति- णण्णत्थ अभिओएणं गाहावइचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं णिहाय दंडं, एवं ण्हं पच्चक्खंताणं 0 प्रष्टव्य: संदेहात् (प्र०)। // 760 //