SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 / / 711 // आई ॥अथ षष्ठमध्ययनं आर्द्रक्रीयाख्यम॥ श्रुतस्कन्ध:२ उक्तं पञ्चममध्ययनम्, साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने आचारः प्रतिपादितोऽनाचार षष्ठमध्ययनं आईक्रीयम्, परिहारश्च, स च येनाचीर्णः परिहृतश्चासावधुना प्रतिपाद्यते, यदिवाऽनन्तराध्ययने स्वरूपमाचारानाचारयोः प्रतिपादितम्, नियुक्तिः तच्चाशक्यानुष्ठानं न भवत्यतस्तदासेवको दृष्टान्तभूत आर्द्रकः प्रतिपाद्यत इति,अथवाऽनाचारफलं ज्ञात्वा सदाचारे प्रयत्नः 184-189 कार्यो यथाऽऽककुमारेण कृत इत्येतद्दर्शनार्थमिदमध्ययनम् / अस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि वाच्यानि, तत्रो निक्षेपादिः पक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा-आर्द्रककुमारवक्तव्यता, यथाऽसावभयकुमारप्रतिमाव्यतिकरात्प्रतिबुद्धः तथाऽत्र सर्वं प्रतिपाद्यत इति / निक्षेपस्त्रिधा तत्रौघनिष्पन्ने निक्षेपेऽध्ययनम्, नामनिष्पन्ने निक्षेपे त्वार्द्रकीयम्, तत्रार्द्रपदनिक्षेपार्थं नियुक्तिकृदाह नि०- नामंठवणाअई दव्वईचेव होइ भावदं / एसोखलु अद्दस्स उ निक्खेवो चउविहो होइ॥१८४॥ नि०- उदगई सारदं छवियद्द वसद्द तहा सिलेसह / एयं दव्वदंखलु भावेणं होइ रागदं // 185 / / नि०- एगभवियबद्धाउए य अभिमुहए य नामगोए य / एते तिन्नि पगारा दव्वद्दे होंति नायव्वा // 186 // नि०- अद्दपुरे अद्दसुतो नामेणं अद्दओत्ति अणगारो / तत्तो समुट्ठियमिणं अज्झयणं अद्दइज्जति // 187 / / नि०- कामं दुवालसंगं जिणवयणं सासयं महाभागं। सव्वज्झयणाइंतहा सव्वक्खरसण्णिवाया य॥१८८ / / नि०- तहवि य कोई अत्थो उप्पज्जति तम्मितंमि समयंमि / पुव्वभणिओ अणुमतो अहोइ इसिभासिएसु जहा // 189 // नामस्थापनाद्रव्यभावभेदाच्चतुर्धाऽऽर्द्रकस्य निक्षेपो द्रष्टव्यः, तत्र नामस्थापने अनादृत्य द्रव्याप्रतिपादनार्थमाह-तत्र द्रव्या // 711 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy