________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 651 // श्रुतस्कन्धः२ तृतीयमध्ययनं आहारपरिज्ञा, सूत्रम् 57 (692) जलचरादि स्वरूपः अहावरं पुरक्खायणाणाविहाणंजलचराणं पंचिंदियतिरिक्खजोणियाणं, तंजहा-मच्छाणं जाव सुसुमाराणं, तेसिंचणं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडा तहेव जाव ततो एगदेसेणं ओयमाहारेंति, आणुपुव्वेणं वुड्डा पलिपागमणुपवन्ना ततो कायाओ अभिनिवट्टमाणा अंडं वेगया जणयंति पोयं वेगया जणयंति, से अंडे उब्भिजमाणे इत्थिं वेगया जणयंति पुरिसंवेगया जणयंति नपुंसगंवेगया जणयंति, ते जीवा डहरा समाणा आउसिणेहमाहारेंति आणुपुव्वेणं वुड्डा वणस्सतिकायंतसथावरे य पाणे, तेजीवा आहारेंति पुढविसरीरंजाव संतं, अवरेऽवियणं तेसिंणाणाविहाणंजलचरपंचिंदियतिरिक्खजोणियाणं मच्छाणं सुसुमाराणं सरीराणाणावण्णा जावमक्खायं ॥अहावरं पुरक्खायंणाणाविहाणंचउप्पयथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहा- एगखुराणं दुखुराणं गंडीपदाणं सणप्फयाणं, तेसिंचणं अहाबीएणं अहावगासेणं इत्थिपुरिसस्स य कम्म जाव मेहुणवत्तिए णामं संजोगे समुप्पज्जइ, ते दुहओ सिणेहं संचिणंति, तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए जाव विउटुंति, ते जीवा माओउयं पिउसुक्कं एवं जहा मणुस्साणं इत्थिंपि वेगया जणयंति पुरिसंपि नपुंसगंपि, ते जीवा डहरा समाणा माउक्खीरं सप्पिं आहारेंति आणुपुव्वेणं वुड्डा वणस्सइकायंतसथावरेय पाणे, ते जीवा आहारेंति पुढविसरीरंजावसंतं, अवरेऽवियणं तेसिंणाणाविहाणंचउप्पयथलयरपंचेंदियतिरिक्खजोणियाणं एगखुराणंजाव सणण्फयाणं सरीराणाणावण्णाजावमक्खायं ॥अहावरं पुरक्खायंणाणाविहाणं उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहा- अहीणं अयगराणं आसालियाणं महोरगाणं, तेसिंचणं अहाबीएणं अहावगासेणं इत्थीए पुरिस जाव एत्थ णं मेहुणे एवं तं चेव, नाणत्तं अंडं वेगइया जणयंति पोयं वेगइया जणयंति, से अंडे उब्भिज्जमाणे इत्थिं वेगइया जणयंति पुरिसंपिणपुंसगंपि, ते जीवा डहरा समाणा वाउकायमाहरेंति आणुपुव्वेणं वुड्डा वणस्सइकायं तसथावरपाणे, ते जीवा आहारेंति पुढविसरीरंजावसंतं, अवरेऽवियणं तेसिंणाणाविहाणं उरपरिसप्पथलयरपंचिंदियतिरिक्ख० अहीणंजाव महोरगाणं 888888888888888888888888888888888 // 651 //