SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 650 // मनुष्याः भवतः तत ऊर्ध्वं ध्वंसमुपगच्छत इति। तत्र च जीवा उभयोरपि स्नेहमाहार्य स्वकर्मविपाकेन यथास्वं स्त्रीपुनपुंसकभावेन श्रुतस्कन्धः२ विउटृति त्ति विवर्तन्ते समुत्पद्यन्त इतियावत्, तदुत्तरकालं च स्त्रीकुक्षौ प्रविष्टाः सन्तः स्त्रियाऽऽहारितस्याहारस्य निर्यासं तृतीयमध्ययन आहारपरिज्ञा, स्नेहमाददति, तत्स्नेहेन च तेषां जन्तूनां क्रमोपचयाद् अनेन क्रमेण निष्पत्तिरुपजायते-'सत्ताहं कललं होइ, सत्ताहं होइ सूत्रम् 56 बुब्बुयं' इत्यादि।तदेवमनेन क्रमेण तदेकदेशेन वा मातुराहारमोजसा मिश्रेण वालोमभिर्वाऽऽनुपूर्येणाहारयन्ति यथाक्रमं आनुपूर्येण (691) कर्मभूमिजा वृद्धिमुपागताः सन्तो गर्भपरिपाकंगर्भनिष्पत्तिमनुप्रपन्नास्ततोमातुः कायादभिनिवर्तमाना:- पृथग्भवन्तः सन्तस्तद्योनेर्निर्गच्छन्ति। ते च तथाविधकर्मोदयादात्मनः स्त्रीभावमप्येकदा जनयन्ति उत्पादयन्त्यपरे केचन पुंभावं नपुंसकभावं च, इदमुक्तं भवतिस्त्रीपुंनपुंसकभावः प्राणिनां स्वकृतकर्मनिवर्तितो भवति, न पुनर्यो यादृगिह भवे सोऽमुष्मिन्नपि ताहगेवेति, ते च तदहर्जातबालकाः सन्तः पूर्वभवाभ्यासादाहाराभिलाषिणो मातुः स्तनस्तन्यमाहारयन्ति, तदाहारेण चानुपूर्येण च वृद्धास्तदुत्तरकालं नवनीतदध्योदनादिकं यावत्कुल्माषान् भुञ्जते, तथाऽऽहारत्वेनोपगतांस्त्रसान् स्थावरांश्च प्राणिनस्ते जीवा आहारयन्ति, तथा नानाविधपृथिवीशरीरं लवणादिकंसचेतनमचेतनं वाऽऽहारयन्ति, तच्चाहारितमात्मसात्कृतंसारूप्यमापादितं सत् 'रसासृनांसमेदोऽस्थिमज्जाशुक्राणि धातव' इति सप्तधा व्यवस्थापयन्ति, अपराण्यपितेषां नानाविधमनुष्याणांशरीराणि नानावर्णान्याविर्भवन्ति, तेच तद्योनिकत्वात्तदाधारभूतानि नानावर्णानि शरीराण्याहारयन्तीत्येवमाख्यातमिति एवं तावद्गर्भव्युक्रान्तिजमनुष्याः प्रतिपादिताः, तदनन्तरं संमूर्छनजानामवसरः, तांश्चोत्तरत्र प्रतिपादयिष्यामि // 56 // 691 // , साम्प्रतं , // 650 // तिर्यग्योनिकांस्तत्रापि जलचरानुद्दिश्याह 7 वर्तन्ते (मु०)। 7 प्रविष्टाः सन्तः (प्र०)। 0 अनुपूर्वेण (प्र०)। 0 निर्वर्तमानाः (प्र०)। 0 योनिकाः, तत्रापि जल० (मु०)।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy