________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 नि०- जोएण कम्मएणं आहारेई अणंतरं जीवो। तेण परं मीसेणंजाव सरीरस्स निप्फत्ती // 177 / / श्रुतस्कन्धः 2 नि०-णामं ठवणपरिन्ना दव्वे भावे य होइ नायव्वा / दव्वपरिन्ना तिविहा भावपरिन्ना भवे दुविहा // 178 // तृतीयमध्ययनं आहारपरिज्ञा, नामस्थापनाद्रव्यक्षेत्रभावरूपः पञ्चप्रकारोभवति निक्षेप आहारपदाश्रय इति,तत्र नामस्थापने अनादृत्य द्रव्याहारं प्रतिपादयितु- नियुक्तिः माह- द्रव्याहारे चिन्त्यमाने सचित्तादिराहारस्त्रिविधो भवति, तद्यथा- सचित्तोऽचित्तो मिश्रश्च, तत्रापि सचित्तः षड्डिधः 169-178 आहारादिपृथिवीकायादिकः, तत्र सचित्तस्य पृथिवीकायस्य लवणादिरूपापन्नस्याहारो द्रष्टव्यः, तथाऽप्कायादेरपीति, एवं मिश्रो निक्षेपाः चित्तश्च योज्यः, नवरमनिकायमचित्तं प्रायशों मनुष्या आहारयन्ति, ओदनादेस्तद्रूपत्वादिति ॥१६९॥क्षेत्राहारस्तु यस्मिन्क्षेत्रे आहारः क्रियते उत्पद्यते व्याख्यायते वा, यदिवा नगरस्य यो देशो धान्येन्धनादिनोपभोग्यः स क्षेत्राहारः, तद्यथा-मथुरायाः समासन्नो देशः परिभोग्यो मथुराहारो मोढेरकाहारः खेडाहार इत्यादि॥ १७०॥भावाहारस्त्वयं- क्षुधोदयाद्भक्ष्यपर्यायापन्नं वस्तु यदाहारयति स भावाहार इति // 171 // तत्रापि प्रायश आहारस्य जिह्वेन्द्रियविषयत्वात्तिक्तकटुकषायाम्ललवणमधुररसा गृह्यन्ते, तथा चोक्तं-राईभत्ते भावओ तित्ते वा जाव मधुरे त्यादि, अन्यदपिप्रसङ्गेन गृह्यते, तद्यथा-खरविशदमभ्यवहार्य भक्ष्यम्, तत्रापिबाष्पाढ्य ओदनः प्रशस्यते न शीतः, उदकंतु शीतमेव, तथा चोक्तं- शैत्यमपां प्रधानो गुणः एवं तावदभ्यवहार्य छ द्रव्यमाश्रित्य भावाहारः प्रतिपादितः, साम्प्रतमाहारकमाश्रित्य भावाहारं नियुक्तिकृदाह-भावाहारस्त्रिविधः- त्रिप्रकारो भवति, आहारकस्य जन्तोस्त्रिभिः प्रकारैराहारोपादानादिति, प्रकारानाह-ओए त्ति तैजसेन शरीरेण तत्सहचरितेन च // 629 // Oपोलिकादौ सचित्ताग्निकणिकास्वादनं यद्वा चकोरादयोऽग्नेर्भक्षका इति किंवदन्ती। (r) ओदनादीनामग्निनिष्पन्नत्वेनाचित्ताग्निरूपाणां भस्मादीनां च तद्रूपतया परिणामादधुनाऽचित्ताग्निकायता, भगवतीवृत्तौ अग्निपरिणामव्याख्यानमप्योदनादीनामौष्ण्ययोगादेव / 0 रात्रिभक्तं भावतस्तिक्तं वा यावन्मधुरं वा।