SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग ॥अथ तृतीयमध्ययनं आहारपरिज्ञाख्यम् // श्रुतस्कन्धः 2 नियुक्ति द्वितीयाध्ययनानन्तरं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः-कर्मक्षपणार्थमुद्यतेन भिक्षुणा द्वादशक्रियास्थानरहिते- तृतीयमध्ययन श्रीशीला० आहारपरिज्ञा, वृत्तियुतम् नान्त्यक्रियास्थानसेविना सदाऽऽहारगुप्तेन भवितव्यम्, धर्माधारभूतस्य शरीरस्याधारो भवत्याहारः, सच मुमुक्षुणोद्देशकादि- नियुक्तिः श्रुतस्कन्धः 2 दोषरहितो ग्राह्यः, तेन च प्रायः प्रतिदिनं कार्यमित्यनेन सम्बन्धेनाहारपरिज्ञाध्ययनमायातम्, अस्य चत्वार्यनुयोगद्वाराण्यु 169-178 // 628 // आहारादिपक्रमादीनि भवन्ति, तत्रेदमध्ययनं पूर्वानुपूर्व्या तृतीयं पश्चानुपूर्व्या पश्चममनानुपूर्व्या त्वनियतमिति, अर्थाधिकारः पुनर |निक्षेपाः त्राहारःशुद्धाशुद्धभेदेन निरूप्यते। निक्षेपस्त्रिविध:- ओघादि, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनम्, नामनिष्पन्ने तु आहारपरिक्षेति द्विपदं नाम, तत्राहारपदनिक्षेपार्थमाह नियुक्तिकारः नि०- नामंठवणादविए खेत्ते भावे यहोति बोद्धव्वो। एसोखलु आहारे निक्खेवो होइ पंचविहो / / 169 // नि०- दव्वे सच्चित्तादी खेत्ते नगरस्स जणवओ होइ। भावाहारो तिविहो ओए लोमे य पक्खेवे // 17 // नि०- सरीरेणोयाहारो तयाय फासेण लोमआहारो। पक्खेवाहारो पुण कावलिओ होइ नायव्वो॥१७१॥ नि०- ओयाहारा जीवा सव्वे अप्पजत्तगा मुणेयव्वा / पञ्जत्तगाय लोमे पक्खेवे होइ (होंति) नायव्वा / / 172 // नि०-एगिदियदेवाणं नेरइयाणंच नत्थि पक्खेवो।सेसाणं पक्खेवो संसारत्थाण जीवाणं // 173 // नि०- एक्कं च दो व समए तिन्निवसमए मुहुत्तमद्धं वा। सादीयमनिहणं पुण कालमणाहारगा जीवा // 174 // नि०- एक्कं च दो वसमए केवलिपरिवजिया अणाहारा / मथंमि दोण्णि लोए य पूरिए तिन्नि समया उ॥१७५ / / नि०- अंतोमुत्तमद्धं सेलेसीए भवे अणाहारा / सादीयमनिहणं पुण सिद्धा यऽणहारगा होंति // 176 // // 628 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy