________________ श्रीसूत्रकृताङ्गस्य विषया श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 7 // नुक्रमः क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः मूलगुणैरधिकारः, तत्प्रत्ययिकी अबहुश्रुतस्य विराधना, अप्रत्याख्यानक्रिया। - 179-180 662 अनगारश्रुतमित्यपि नाम - 181-183 682 4.0 आत्मनोऽप्रत्याख्यानित्वादि 5.0.2 अनाचारस्यानाचरणम् / 1(703) - 683 एकान्तसुप्तत्वान्तम्। 63(698) - 663 5.0.3 अनाद्यनन्तयोः, शाश्वतावधकदृष्टान्तेनाप्रवृत्तावपि शाश्वतयोर्टष्टावनाचारः, दण्डसिद्धिः। 64(699) - 665-666 सर्वशास्त्रव्यवच्छेदे सर्व प्राणेष्वसादृश्ये 4.0.4 अष्टजीवादिप्रत्ययानि ग्रन्थिकत्वे शाश्वतत्वे चानाचारः, कथं पापस्थानानि, तत्र क्षुल्लकमहाकायवधे सदृशासदृशकर्मणि, सञ्जयसज्ञिदृष्टान्तेन हिंसादिसिद्धिः आधाकर्मभोगे उपलेपानुपलेपयो:, (सङ्ख्यसजिनो- 65-66 औदारिकाहारककार्मणेषु वीर्यास्तित्वनास्तित्वयोः, रन्योऽऽन्यानुगमः)। (700-701) - 672-674 लोकालोकयोर्जीवाजीवयोर्धर्माधर्मयोर्बन्धमोक्षयोः आत्मौपम्येन सर्वेषां पुण्यपापयो:आश्रवसंवरयोः वेदनानिर्जरयोः दण्डादिभिरसातं-तन्न क्रियाऽक्रिययोः क्रोधमानयोर्मायालोभयोः हन्तव्या इत्यादि धर्मो प्रेमद्वेषयोः चातुरन्तसंसारस्य देवदेव्योः ध्रुव: साधुस्वरूपं च। 67(702) - 680 सिद्ध्यसिद्ध्योः सिद्धिस्थानस्य साध्वसाध्वोः // पञ्चममना- सू०गा०१-३३ कल्याणपापयोश्वास्तित्व- 2-28 चाराऽध्ययनम् // (703-735) 181-183 682-710 नास्तित्वयोर्न व्यवहारः।(७०४-७३०) - 684-704 आचारनिक्षेपाः (4) 5.0.4 कल्याणित्वे पापित्वे च न व्यवहारः, // 7 //