SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रीसूत्रकृताङ्गस्य विषयानुक्रमः श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 8 // क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः बाला न जानन्ति च वैरं, त्रिदण्डिहस्तितापसैराकस्य सर्वस्याक्षयत्वे दुःखित्वे अपराद्धाना विवादोऽत्र। - 190713 वध्यावध्यत्वे न वाग्निसर्गः, समिताचारेषु 6.0.3 आर्द्रकपूर्वभवे वसन्तपुरे मिथ्योपजीवीति दृष्टेनिषेधः, दक्षिणाया सामायिकः, सस्त्रीको निष्क्रान्तः, लाभालाभयोरव्याकरणं-शान्तिमार्गोप भिक्षायां दर्शनमवभाषणंबृंहणं च, एतैरात्मानं 29-33 भक्तप्रत्याख्यानं- संवेगः, अनालोचनंधारयन् मुमुक्षुः। (731-735) - 706-709 | भक्तप्रत्याख्यान- देवलोकः, आर्द्रपुरे जन्म, / / षष्ठं आर्द्रकीया- सू०गा०१-५५ द्वयो राज्ञोः प्रीतिः, पृच्छा, अभयाय ऽध्ययनम् // (736-790)184-200711-752 प्राभृतप्रेषणं- तेनापि प्रतिमा प्रेषिता, आर्द्रनिक्षेपाः (4) द्रव्ये उदकार्दादि दृष्टा, बुद्धो रक्षितः, पलाय्य दीक्षा, वारणे (5) (5) एकभविकादि (3) राज्यतेजोदर्शन-विहरणं-प्रतिमास्थो आर्द्रपुरीयासुतार्द्रकात्समुत्थ दारिकया वृतः, वसुधारा, दैवी वाक्, मध्ययनमार्द्रकीयं-द्वादशाङ्गी पित्रा नयनं-पादबिम्बेन ज्ञानं-पुनरागते भोगा:, सर्वाध्ययनसर्वाक्षरसंनिपातानां सुतोत्पत्तिः, पणः, पूरणे निर्गमनं-चौरदीक्षा, शाश्वतत्वेऽपि तथा तथा तस्मिन् गोशालादिभिर्वाद:- पराजित्य तैः सह कोऽप्यर्थ उत्पद्यते ऋषिभाषित वीरपार्श्वे दीक्षा, गज बन्धात्तन्तुबन्धस्य वदनुमतश्च भवति। - 184-189 711 दुष्करता। - 191-200713-714 6.0.2 गोशालकभिक्षुब्रह्मवृत्ति 6.0.4 वीरस्य पूर्वमेकाकित्वं मौनं च, अधुना // 8 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy