SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 9 // विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः पर्षद् धर्माख्यानं च, आजीविकार्थमेतत्, 6.0.7 दक्षभीतो नारामादिवासी, आख्यानेन पूर्वापरासन्धानं इति गोशाल: सूत्रार्थप्रश्नभीतो न तत्रो पैतीति गो० पूर्वमधुनाऽपि विरागत्वम्, आख्यानेऽप्येकान्तता, अकामकृत्यबालकृत्यराजाभियोगजितेन्द्रियादिगुणस्य धर्मकथायां न दोषः, भयपरिहारे गत्वाऽगत्वा चव्याकरणम्महाव्रतादिप्ररूपणा 1-6 अदर्शनत्वादनार्येष्व- 15-18 . तत्रेत्याः / (736-741) - 717-719 गमनमित्याः (750-753) - 726-727 शीतोदकबीजकायाऽऽधा लाभेच्छुर्वणिगिव वीर इति गो० कर्मस्त्रीषु भिक्षोर्न पापमिति गोशालः, नवाकरणं- पुराणनिर्जरणं दुर्मतित्याजनंएतानि प्रतिसेवमानो न श्रमणः, तथा उदयश्च कथा फलं-हिंसका ममीकुर्वन्तः सत्यगारिणां श्रमणत्वं ससङ्गा वित्तैषिणोमैथुनासक्ता भोजनार्थाः तेषामनन्तकरत्वं 7-10 कामप्रेमगृद्धाः आत्मदण्डा वणिजः, तेषां चेत्याः / (742-745) - लाभो भवाय अनैकान्तिकाऽनात्यन्तिकच, प्रवादिगर्हा, सर्वेषां स्ववाद इति गो०। भगवतस्तु साधनन्तो लाभः, परप्रदानंसर्वेषां परस्परं गर्हा,सदसतोरस्तित्वना अहिंसकादिगुणो भगवान्कर्मविवेकाय स्तित्ववादानगर्दा, नाभिधारणं धर्मकथा, तन्न 19-25 सत्पुरुषोक्तमार्गकथनं सादृश्यमित्याः - / (754-760) - 729-730 दोषस्य गर्दा 11-14 पिण्याकपिण्ड्याः पुरुष बुद्ध्या नान्यस्येत्याः / (746-749) - 724 अलाबुनः कुमारबुद्ध्या भेदादी अस्माकं
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy