________________ इस्य श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 10 // नुक्रमः क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः म्लेच्छस्य च न बन्धः, बुद्धभक्षणार्हता च, भोजनेऽसुरत्वं-धर्मस्थित इमामुत्र स्नातकसहस्रद्वयभोजनात्पुण्यस्कन्ध इति शाक्यः ज्ञानी, न शुष्कज्ञानिनः संसारे विशेष: अयोगरूपे प्रसह्य पापं- अबोधिता द्वयोः, प्राणी (जातिनिराकरणं), अव्यक्तरूपः। ज्ञानवान् न तथा वदेत् कुर्याद्वा, न च सम्भवस्तथा पुरुषः, (जातिनिराकरणं),अव्यक्तरूपः, बुद्ध्याः , वागेषाऽसत्या,पापहेतुवाचोऽनुदाहरणं, पुरुषः, सर्वभूतव्यापी संसरणादिरहितः, अस्थानमेतत्, अहो लब्धोऽर्थ इत्यादिशाक्यस्योपहास: ब्राह्मणादिजाति शून्य इत्येकदण्डिनः, (प्राण्यङ्गत्वेन न भक्ष्यता), जीवानुभागचिन्तादिना अज्ञानिन आत्मपरोभयनाशकत्वंधर्मः, स्नातकभोजकोऽसंयतः, पूर्णज्ञानसमाधिमन्त आत्मपरतारकाः, उद्दिष्टोरभ्रभोगेऽप्यलेप इत्यनार्यवाक्, (मांसदोषाः), असर्वज्ञस्य यथार्थाकथनमित्याः , भोगिनोऽज्ञानं- कुशलानांमनोऽपि न, एषा वर्षेण गजेन वृत्तिरिति हस्तितापसाः, वागपि मिथ्या, उद्दिष्टवर्जिनःश्रमणाः, निर्दण्ड उद्दिष्ट जीववधका गृहिणः, सप्राणवधोऽनार्यः, वर्जको धर्मः,अस्मिंश्च 26-42 सर्वज्ञाज्ञया ।धर्मस्थितो 45-55 समाध्यादीत्याः / (761-777) - 733-739 | धर्ममुदाहरेत् / (780-790) - 742-750 6.0.10 स्नातकब्राह्मणसहस्रद्वय भोजने // सप्तमं नालन्दा- सूत्रम् 68-81 पुण्यस्कन्धः, इति वेदवाक्, ऽध्ययनम् // (791-804)201-205753-793 अब्रह्मचारिणा भोजने 43-44 7.0.1 अलंनिक्षेपाः (4) पर्याप्तावलङ्कारे लौल्यं नरकच। (778-779) - 741-742 प्रतिषेधे चालंशब्दः, 6.0.11 दयाजुगुप्सकवधप्रशंसक (अमानोनशब्दार्थभिन्नता), 10 //