________________ श्रुतस्कन्धः२ सप्तममध्ययनं नालन्दीयम्, सूत्रम् 77 (800) श्रावकप्रत्याख्यानस्य सविषयता श्रीसूत्रकृताङ्ग पीति / यस्तु नागरकदृष्टान्तो भवतोपन्यस्तः असावपि दृष्टान्तदान्तिकयोरसाम्यात्केवलं भवतोऽनुपासितगुरुकुलवासि| नियुक्ति त्वमाविष्करोति, तथाहि-नगरधर्मेर्युक्तो नागरकःसच मयान हन्तव्य इति प्रतिज्ञांगृहीत्वा यदा तमेव व्यापादयति बहिःस्थित श्रीशीला० वृत्तियुतम् पर्यायापनं तदा तस्य किल व्रतभङ्ग इति भवतः पक्ष इति, स च न घटते, यतो यो हि नगरधर्मैरुपेतः स बहिःस्थोऽपि | श्रुतस्कन्धः नागरिक एव, अतः पर्यायापन्न इत्येतद्विशेषणं नोपपद्यते, अथ सामस्त्येन परित्यज्य नगरधर्मानसौवर्तते अतस्तमेवेत्येतद्विशेषणं // 771 // नोपपद्यते, तदेवमत्र त्रसः सर्वात्मना त्रसत्वं परित्यज्य यदा स्थावरः समुत्पद्यते तदा पूर्वपर्यायपरित्यागादपरपर्यायापन्नत्वात्रस एवासौ न भवति, तद्यथा- नागरिकः पल्ल्यां प्रविष्टस्तद्धर्मोपेतत्वात्पूर्वधर्मपरित्यागाच्च नागरिक एवासौ न भवतीति // 76 // 799 // पुनरप्यन्यथोदकः पूर्वपक्षमारचयितुमाह सवायं उदए पेढालपुत्ते भयवं गोयम एवं वयासी- आउसंतो गोयमा! णत्थि णं से केइ परियाए जण्णं समणोवासगस्स एगपाणातिवायविरएवि दंडे निक्खित्ते, कस्स णं तं हेउं?, संसारिया खलु पाणा, थावरावि पाणा तसत्ताए पच्चायंति, तसावि पाणा थावरत्ताए पच्चायंति, थावरकायाओ विप्पमुच्चमाणा सव्वे तसकायंसि उववज्जंति, तसकायाओ विप्पमुच्चमाणा सव्वे थावरकायंसि उववजंति, तेसिंचणं थावरकायंसि उववन्नाणं ठाणमेयं धत्तं // सवायं भगवंगोयमे उदयं पेढालपुत्तं एवं वयासी-णोखलु आउसो! अस्माकं वत्तव्वएणं तुम्भं चेव अणुप्पवादेणं अस्थि णं से परियाए जेणं समणोवासगस्स सव्व पाणेहिं सव्वभूएहिं सव्वजीवेहि सव्वसत्तेहिं दंडे निक्खित्ते भवइ, कस्स णं तं हे?, संसारिया खलु पाणा, तसावि पाणा थावरत्ताए पच्चायंति, थावरावि पाणा तसत्ताए पच्चायंति, तसकायाओ विप्पमुच्चमाणा सव्वे थावरकायंसि उववजंति, थावरकायाओ विप्पमुच्चमाणा सव्वे तसकायंसि 7 नागरिकः (मु०)। // 771 //