________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 688 // एएहिं दोहिं ठाणेहिं, ववहारोण विजई। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए।सूत्रम् 7 // // 709 // ) श्रुतस्कन्धः२ ये केचन क्षुद्रकाः सत्त्वाः- प्राणिन एकेन्द्रियद्वीन्द्रियादयोऽल्पकाया वा पञ्चेन्द्रिया अथवा महालया महाकायाः सन्ति विद्यन्ते / पञ्चममध्ययन अनाचारतेषां च क्षुद्रकाणामल्पकायानां कुन्थ्वादीनां महानालयः- शरीरं येषां ते महालया-हस्त्यादयस्तेषां च व्यापादने सदृशं वैर श्रुतम्, मिति वज्रं कर्म विरोधलक्षणं वा वैरं तत् 'सदृशं समानं तुल्यप्रदेशत्वात्सर्वजन्तूनामित्येवमेकान्तेन नो वदेत्, तथा विसदृशं सूत्रम् 6-7 असदृशंतव्यापत्तौ वैरं कर्मबन्धो विरोधोवा इन्द्रियविज्ञानकायानां विसदृशत्वात् सत्यपि प्रदेशतुल्यत्वेन सदृशं वैरमित्येवमपि (708-709) चारित्राचारम् नो वदेत्, यदि हि वध्यापेक्ष एव कर्मबन्धः स्यात्तदा तत्तद्वशात्कर्मणोऽपि सादृश्यमसादृश्यं वा वक्तुं युज्येत, न च तद्वशादेव बन्धः अपि त्वध्यवसायवशादपि, ततश्च तीव्राध्यवसायिनोऽल्पकायसत्त्वव्यापादनेऽपि महद्वैरम्, अकामस्य तु महाकायसत्त्वव्यापादनेऽपि स्वल्पमिति॥ 6 // 708 // एतदेव सूत्रेणैव दर्शयितुमाह- आभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयोर्वा ] स्थानयोरल्पकायमहाकायव्यापादनापादितकर्मबन्धसदृशत्वासदृशत्वयोर्व्यवहरणं व्यवहारो नियुक्तिकत्वान्न युज्यते, तथाहि- न वध्यस्य सदृशत्वमसदृशत्वं चैकमेव कर्मबन्धस्य कारणम्, अपितु वधकस्य तीव्रभावो मन्दभावो ज्ञानभावोज्ज्ञानभावो महावीर्यत्वमल्पवीर्यत्वं चेत्येतदपि।तदेवं वध्यवधकयोर्विशेषात्कर्मबन्धविशेष इत्येवं व्यवस्थिते वध्यमेवाश्रित्य सदृशत्वासदृशत्वव्यवहारोन विद्यत इति / तथाऽनयोरेवस्थानयोः प्रवृत्तस्यानाचारं विजानीयादिति, तथाहि-यजीवसाम्यात्कर्मबन्धसदृशत्वमुच्यते, तदयुक्तम्, यतो न हि जीवव्यापत्त्या हिंसोच्यते, तस्य शाश्वतत्वेन व्यापादयितुमशक्यत्वाद्, अपि // 688 // त्विन्द्रियादिव्यापत्त्या, तथा चोक्तं- पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्रासनिःश्वासमथान्यदायुः। प्राणा दशैते भगवद्भिक्तास्तेषां 0 असंख्यप्रदेशत्वादिना।