________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 687 // नन्तानां केवलिनांसद्भावात्प्रवाहापेक्षया तदभावाभावः। यदप्युक्तं-'अपूर्वस्याभावे सिद्धिगमनसद्भावेन च व्ययसद्भावाद्भव्यशून्यं जगत् स्या'दित्येतदपि सिद्धान्तपरमार्थावेदिनो वचनम्, यतो भव्यराशे राद्धान्ते भविष्यत्कालस्येवानन्त्यमुक्तम्, तच्चैवमुपपद्यते यदि क्षयो न भवति, सति च तस्मिन् आनन्त्यं न स्यात्, नापूि चावश्यं सर्वस्यापि भव्यस्य सिद्धिगमनेन भाव्यमित्यानन्त्याव्यानांतत्सामग्र्यभावाद्योग्यदलिकप्रतिमावत्तदनुपपत्तिरिति / तथा नापि शाश्वता एव, भवस्थकेवलिनां शास्तॄणां सिद्धिगमनसद्भावात्प्रवाहापेक्षयाच शाश्वतत्वमतः कथञ्चिच्छाश्वताः कथंचिदशाश्वता इति / तथा सर्वेऽपि प्राणिनो विचित्रकर्मसद्भावान्नानागतिजातिशरीराङ्गोपाङ्गादिसमन्वितत्वादनीदृशाः- विसदृशास्तथोपयोगासंख्येयप्रदेशत्वामूर्तत्वादिभिर्धमैः कथञ्चित्सदृशा इति, तथोल्लसितसद्वीर्यतया केचिद्भिन्नग्रन्थयोऽपरेच तथाविधपरिणामाभावाद्ग्रन्थिकसत्त्वा एव भवन्तीत्येवं च व्यवस्थिते नैकान्तेनैकान्तपक्षो भवतीति प्रतिषिद्धः,तदेवमेतयोरेव द्वयोः स्थानयोरुक्तनीत्यानाचार विजानीयादिति स्थितम् / अपिच-आगमे अनन्तानन्तास्वप्युत्सर्पिण्यवसर्पिणीषु भव्यानामनन्तभाग एव सिद्ध्यतीत्ययमर्थः प्रतिपाद्यते, यदा चैवंभूतं तदानन्त्यं तत्कथं तेषां क्षयः?, युक्तिरप्यत्र- सम्बन्धिशब्दावेतौ, मुक्तिः संसारं विना न भवति, संसारोऽपि न मुक्तिमन्तरेण, ततश्च भव्योच्छेदे संसारस्याप्यभावः स्यादतोऽभिधीयते नानयोर्व्यवहारो युज्यत इति // 5 // 707 // अधुना चारित्राचारमङ्गीकृत्याह जे केइ खुद्दगा पाणा, अदुवा संति महालया। सरिसंतेहिं वेरंति, असरिसंती यणो वदे। सूत्रम् 6 // ( / / 708 // ) योग्यता च सामग्याधुपेततारूपा। 0 सकलभव्यानां मुक्त्यनुपपत्तेः। 0 अत्र हि ह्रस्वदीर्घत्ववद् घटतदभाववत्सत्त्वापेक्षता न तु कार्यकारणरूपेण, तथा च न 8 मुक्तिमन्तरेण न संसार इत्यत्र विरोधः। श्रुतस्कन्धः२ पश्चममध्ययनं अनाचारश्रुतम्, सूत्रम् 4-5 (706-707) अनाचारप्रतिषः सूत्रम् 6-7 (708-709) चारित्राचारम् // 687 //