SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 762 // श्रुतस्कन्धः२ सप्तममध्ययन नालन्दीयम्, सूत्रम् 72-74 (795-797) त्रसस्थावरयोगेमागमः नाम निर्ग्रन्था युष्मदीयं प्रवचनं प्रवदन्तः, तद्यथा- गृहपतिं श्रमणोपासकमुपसंपन्नं-नियमायोत्थितमेवं प्रत्याख्यापयन्ति प्रत्याख्यानं कारयन्ति, तद्यथा- स्थूलेषु प्राणिषु दण्डयतीति दण्डः- प्राण्युपमर्दस्तं निहाय परित्यज्य, प्राणातिपातनिवृत्तिं कुर्वन्ति, तामेवापवदति- नान्यत्रेति, स्वमनीषिकाया अन्यत्र राजाद्यभियोगेन यः प्राण्युपघातो न तत्र निवृत्तिरिति / तत्र किल स्थूलप्राणिविशेषणात्तदन्येषामनुमतिप्रत्ययदोषः स्यादित्याशङ्कावानाह- गाहावइ इत्यादि, अस्य चार्थमुत्तरत्राविर्भावयिष्यामः। येनाभिप्रायेणोदकश्चोदितवांस्तमाविष्कुर्वन्नाह- एवंण्ह मित्यादि, हमिति वाक्यालङ्कारे, अवधारणेवा, एवमेव त्रसप्राणिविशेषणत्वेनापरत्रसभूतविशेषणरहितत्वेन प्रत्याख्यानं गृह्णतां श्रावकाणां दुष्प्रत्याख्यानं भवति, प्रत्याख्यानभङ्गसद्भावात्, तथैवमेव प्रत्याख्यापयतामपि साधूनां दुष्टं प्रत्याख्यानदानं भवति, किमित्यत आह- एवं ते श्रावकाः प्रत्याख्यानं गृह्णन्तः साधवश्च परं प्रत्याख्यापयन्तः स्वां प्रतिज्ञामतिचरन्ति- अतिलङ्यन्ति। कस्स णं हेउंति प्राकृतशैल्या कस्माद्धेतोरित्यर्थः / तत्र प्रतिज्ञाभङ्गकारणमाह- संसारिया इत्यादि, संसारो विद्यते येषां ते सांसारिकाः, खलुरलङ्कारे, प्राणाः जन्तवः स्थावराः प्राणिनः पृथिव्यप्तेजोवायुवनस्पतयः सन्तोऽपितथाविधकर्मोदयात्रसतया-त्रसत्वेन द्वीन्द्रियादिभावेन प्रत्यायान्ति-उत्पद्यन्ते, तथा त्रसा अपि स्थावरतयेति, एवं च परस्परगमने व्यवस्थिते सत्यवश्यंभावी प्रतिज्ञाविलोपः, तथाहि-नागरको मया न हन्तव्य इत्येवंभूता येन प्रतिज्ञा गृहीतास यदा बहिरारामादौ व्यवस्थितं नागरकं व्यापादयेत् किमेतावता तस्य न भवेत्प्रतिज्ञाविलोपः?, एवमत्रापि येन त्रसवधनिवृत्तिः कृता स यदा तमेव त्रसं प्राणिनं स्थावरकायस्थितं व्यापादयेत् किं तस्य न / भवेत्प्रतिज्ञाविलोपः?,भवत्येवेत्यर्थः। एवमपि स्थावरकाये समुत्पन्नानांत्रसानां यदितथाभूतं किश्चिदसाधारणं लिङ्गस्यात् / 0 परसंभूत(प्र०)। (r) नागरिको (मु०)। 0 नागरिकं (मु०)। 0 सस्थावर० (मु०)। // 762 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy