________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 576 // सूत्रम् 27 माया पुरुषः (यद्यपि न करोति किञ्चिदपराधम् / सर्वस्याविश्वास्यो भवति तथाप्यात्मदोषहतः॥१॥) इत्यादि, तथाऽतिमायावित्वादसौ श्रुतस्कन्धः२ परस्मिन् लोके जन्मान्तरावाप्तौ सर्वाधमेषुयातनास्थानेषु नरकतिर्यगादिषु पौनःपुन्येन प्रत्यायाति भूयोभूयस्तेष्वेवारघड्यटीन्यायेन / द्वितीयमध्ययनं क्रियास्थानम्, प्रत्यागच्छतीति। तथा नानाविधैः प्रपञ्चैर्वञ्चयित्वा परं निन्दति जुगप्सते, तद्यथा- अयमज्ञः पशुकल्पो नानेन किमपि प्रयोजनमिति, एवं परं निन्दयित्वाऽऽत्मानं प्रशंसयति, तद्यथा- असावपि मया वञ्चित इत्येवमात्मप्रशंसया तुष्यतीत्यादि। (662) एवं तथा चोक्तं- येनापत्रपते साधुरसाधुस्तेन तुष्यती त्यादि / एवं चासौ लब्धप्रसरोऽधिकं निश्चयेन वा चरति-तथाविधानुष्ठायी प्रत्ययिकम् भवतीति निश्चरति / तत्र च गृद्धः संस्तस्मान्मातृस्थानान्न निवर्तते, तथाऽसौ मायावलेपेन दण्डं प्राण्युपमर्दकारिणं निसृज्य सूत्रम् 28 (663) पातयित्वा पश्चात् छादयति अपलपति अन्यस्य वोपरि प्रक्षिपति, स च मायावी सर्वदा वञ्चनपरायणः संस्तन्मनाः | लोभक्रिया सर्वानुष्ठानेष्वप्येवंभूतो भवति- असमाहृता- अनङ्गीकृता शोभना लेश्या येन स तथा आर्तध्यानोपहततयाऽसावशोभनलेश्य इत्यर्थः / तदेवमपगतधर्मध्यानोऽसमाहितोऽशुद्धलेश्यश्चापि भवति / तदेवं खलु तस्य तत्प्रत्ययिकं मायाशल्यप्रत्ययिकं सावा कर्माऽऽधीयते / तदेतदेकादशं क्रियास्थानं मायाप्रत्ययिक व्याख्यातम्॥२७॥६६२॥ एतानि चार्थदण्डादीनि एकादश क्रियास्थानानि सामान्येनासंयतानां भवन्ति, इदं तु द्वादशं क्रियास्थानं पाखण्डिकानुद्दिश्याभिधीयते___अहावरे बारसमे किरियट्ठाणे लोभवत्तिएत्ति आहिज्जइ, जे इमे भवंति, तंजहा-आरन्निया आवसहिया गामंतिया कण्हुईरहस्सिया णो बहुसंजयाणो बहुपडिविरया सव्वपाणभूतजीवसत्तेहिं ते अप्पणो सच्चामोसाईएवं विउंजंति, अहंणं हंतव्वो अन्ने हंतव्वा अहंणं // 576 // अज्जावेयव्वो अन्ने अज्जावेयव्वा अहंण परिघेतव्वो अन्ने परिघेतव्वा अहंण परितावेयव्वो अन्ने परितावेयव्वा अहंण उद्दवेयव्वो (c) घट्टघटीयन्त्रन्यायेन (मु०)। (c) तुष्यतीति (मु०)।