________________ श्रीसूत्रकृतान नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ निदानानुच्छेदे निदानिन उच्छेदः संभाव्यते, अतः केवलिनि क्षुद्वेदनीयादिपीडा संभाव्यते, केवलमसावनन्तवीर्यत्वान श्रुतस्कन्धः२ विह्वलीभवति, न चासौ निष्ठितार्थो निष्प्रयोजनमेव पीडामधिसहते, न च शक्यते वक्तुं- एवंभूतमेव तस्य भगवतः शरीरं तृतीयमध्ययन आहारपरिज्ञा, यदुत क्षुत्पीडा न बाधते आहारमन्तरेण च वर्तते, यथा स्वभावेनैव प्रस्वेदादिरहितमेवं प्रक्षेपाहाररहितमित्येतच्चाप्रमाण नियुक्तिः कत्वादपकर्णनीयम्। अपिच-केवलोत्पत्तेः प्राग भुक्तरभ्युपगमात्केवलोत्पत्तावपि तदेवौदारिकं शरीरमाहाराद्युपसंस्कार्यम्, 169-178 आहारादिअथान्यथाभावः कैश्चिदुच्यते असावपि युक्तिरहितत्वादभ्युपगममात्र एवेति / तदेवं देशोनपूर्वकोटिकालस्य केवलिस्थिते निक्षेपाः संभवादौदारिकशरीरस्थितेश्च यथाऽऽयुष्कं कारणमेवं प्रक्षेपाहारोऽपि, तथाहि-तैजसशरीरेण मृदूकृतस्याभ्यवहृतस्य द्रव्यस्य स्वपर्याप्त्या परिणामितस्योत्तरोत्तर परिणामक्रमेणौदारिकशरीरिणामनेन प्रकारेण क्षुदुद्भवो भवति / वेदनीयोदये सति, इयं च सामग्री सर्वापि भगवति केवलिनि संभवति, तत्किमर्थमसौन भुङ्क्ते?, न च घातिचतुष्टयस्य सहकारिकारणभावोऽस्ति / येन तदभावात्तदभाव इत्युच्यते / तदेवं संसारस्था जीवा विग्रहगतौ जघन्येनैकं समयं उत्कृष्टतः समयत्रयं भवस्थकेवली च समुद्धातावस्थः समयत्रयमनाहारकः शैलेश्यवस्थायां त्वन्तर्मुहर्तम्, सिद्धास्तु सादिकमपर्यन्तं कालमनाहारका इति स्थितम्: // 177 // साम्प्रतं प्रथमाहारग्रहणं येन शरीरेण करोति तद्देशयति- ज्योतिः- तेजस्तदेव तत्र वा भवं तैजसं तेन कार्मणेन चाहारयति, तैजसकार्मणे हि शरीरे आसंसारभाविनी, ताभ्यामेव चोत्पत्तिदेशं गता जीवाः प्रथममाहारं कुर्वन्ति ततः परमौदारिकमिश्रेण वैक्रियमिश्रेण वायावच्छरीरं निष्पद्यते तावदाहारयन्ति,शरीरनिष्पत्तौ त्वौदारिकेण वैक्रियेण वाऽऽहारयन्तीति // 636 // स्थितम्। साम्प्रतं परिज्ञानिक्षेपार्थमाह-तत्र नामस्थापनाद्रव्यभावभेदात्परिज्ञा चतुर्धा, तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य (r) दीर्घकालस्थितिदर्शनाय / ॐ विशेषणार्थः। 0 शरीरादिरूपः /