SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृता नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 637 // श्रुतस्कन्धः 2 तृतीयमध्ययन आहारपरिज्ञा, सूत्रम् 43-55 (678-690) बीजकाय चतुष्टयादिः द्रव्यपरिज्ञा प्रतिपादयन् गाथापश्चार्द्धमाह-द्रव्यपरिज्ञे ति द्रव्यस्य द्रव्येण वा परिज्ञा द्रव्यपरिज्ञा, साच परिच्छेद्यद्रव्यप्राधान्यात्तस्य चसचित्ताचित्तमिश्रभेदेन त्रैविध्यात्रिविधेति ।भावपरिज्ञाऽपिज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदेन द्विविधेति, शेषस्त्वागमनोआगमज्ञशरीरभव्यशरीरव्यतिरिक्तादिको विचारः शस्त्रपरिज्ञावद्दष्टव्यः॥ 178 // गता निक्षेपनियुक्तिः,अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं सुयं मे आउसंतेणं भगवया एवमक्खायं- इह खलु आहारपरिणाणामज्झयणे, तस्सणं अयम?- इह खलु पाईणं वा 4 सव्वतो सव्वावंति चणंलोगंसिचत्तारि बीयकाया एवमाहिज्जंति, तंजहा-अग्गबीया मूलबीया पोरबीया खंधबीया, तेसिंचणं अहाबीएणं अहावगासेणं इहेगतिया सत्ता पुढवीजोणिया पुढवीसंभवा पुढवीवुक्कमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मणियाणेणं तत्थवुक्कमा णाणाविहजोणियासुपुढवीसुरुक्खत्ताए विउटुंति // ते जीवा तेसिंणाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं आउसरीरंतेउसरीरंवाउसरीरंवणस्सइसरीरं॥णाणाविहाण तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूवियकडं संतं // अवरेऽवि यणं तेसिं पुढविजोणियाणं रुक्खाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपुग्गलविउव्विता ते जीवा कम्मोववन्नगा भवंतित्तिमक्खायं ॥सूत्रम् 43 // ( // 678 // ) ___ अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुक्कमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मनियाणेणं तत्थवुकमा पुढवीजोणिएहिरुक्खेहरुक्खत्ताए विउटृति, ते जीवा तेसिं पुढवीजोणियाणंरुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं आउतेउवाउवणस्सइसरीरंणाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्थं तं
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy