SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 512 // नुरागादेतत्स्वाख्यातं भवति, तद्यथा- अन्यो जीव: परलोकानुयायी अमूर्तः, अन्यच्च तद्भववृत्ति मूर्तिमच्छरीरम्, एतच्च पृथक |श्रुतस्कन्धः 2 नोपलभ्यते तस्मात्तन्मिथ्या यत्कश्चिदुच्यते यथाऽस्त्यात्मा परलोकानुयायीति // एतदध्यवसायी च स लोकायतिकः स्वतः | प्रथममध्ययनं पौण्डरीकम्, प्राणिनामेकेन्द्रियादीनां हन्ता व्यापादको भवति, प्राणातिपाते दोषाभावमभ्युपगम्यान्येषामपि प्राण्युपघातकारिणामुपदेशं सूत्रम् 9 ददाति, तद्यथा- प्राणिनः खड्गादिना घातयत, पृथिव्यादिकं खनतेत्यादि सुगमं यावद् एतावानेव शरीरमात्र एव जीवः, ततः |(644) परलोकिनोऽभावान्नास्ति परलोकः, तदभावाच्च यथेष्टमासत(ध्वं), तथा चोक्तं- पिब खाद च साधु शोभने!, यदतीतं वरगात्रि! राजस्वरूपादिः तन्न ते। न हि भीरु! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् // 1 // तदेवं परलोकयायिनो जीवस्याभावान्न पुण्यपापे स्तः नापि परलोक इत्ययं येषां पक्षस्ते लोकायतिकास्तज्जीवतच्छरीरवादिनो नैवैतद्वक्ष्यमाणं विप्रतिवेदयन्तिअभ्युपगच्छन्ति, तद्यथा-2 क्रियां वा सदनुष्ठानात्मिकां अक्रियां वा-असदनुष्ठानरूपाम्, एवं नैव ते विप्रतिवेदयन्ति, यदि हि आत्मा तत्क्रियावाप्तकर्मणो / भोक्ता स्यात्ततोऽपायभयात्सदनुष्ठानचिन्ता स्यात्, तदभावाच्च सत्क्रियादिचिन्ताऽपि दूरोत्सादितैव / तथा सुकृतं वा दुष्कृतं वा कल्याणमिति वा पापमिति वा- साधु कृतमसाधु कृतमित्यादिका चिन्तैव नास्ति, तथाहि-सुकृतानां- कल्याणविपाकिना साधुतयाऽवस्थानं दुष्कृतानां च पापविपाकिनामसाधुत्वेनावस्थानम्, एतदुभयमपि सत्यात्मनि तत्फलभुजि संभवति, तदभावाच्च कुतोऽनर्थको हिताहितप्राप्तिपरिहारौ स्यातां?, तथा सुकृतेन-कल्याणेन साध्वनुष्ठानेनाशेषकर्मक्षयरूपा सिद्धिस्तद्विपर्ययेणासिद्धिः, तथा दुष्कृतेन- पापानुबन्धिना असाध्वनुष्ठानेन नरकोऽनरको वा तिर्यक्मरामरगतिलक्षणः स्यादित्येवमात्मिका चिन्तैव न भवेत्, तदाधारस्यात्मसद्धावस्यानभ्युपगमादिति भावः। पुनरपि लोकायतिकानुष्ठानदर्शनायाह-एवं तेल इत्यादि एवं अनन्तरोक्तेन प्रकारेण ते- नास्तिका आत्माभावं प्रतिपद्य विरूपं- नानाप्रकारं रूपं- स्वरूपं येषां ते तथा // 512 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy