SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ // 555 // श्रीसूत्रकृताङ्गस्तात्पर्यार्थं गाथाभिर्नियुक्तिकृद्दर्शयितुमाह श्रुतस्कन्ध:२ नियुक्ति प्रथममध्ययनं श्रीशीला नि०- उवमा य पुंडरीए तस्सेव य उवचएण निजुत्ती। अधिगारो पुण भणिओ जिणोवदेसेण सिद्धित्ति / / 158 // 8 पौण्डरीकम्, वृत्तियुतम् नि०- सुरमणुयतिरियनिरओवंगे मणुया पहूचरित्तम्मि / अविय महाजणनेयत्ति चक्कवट्टिमि अधिगारो॥१५९॥ नियुक्तिः श्रुतस्कन्धः 2 नि०- अविय हुभारियकम्मा नियमा उक्कस्सनिरयठितिगामी / तेऽवि हु जिणोवदेसेण तेणेव भवेण सिझंति // 160 // 158-164 जिनोपदेशने नि०- जलमालकद्दमालं बहुविहवल्लिगहणंच पुक्खरिणिं / जंघाहि व बाहाहि व नावाहि व तंदुरवगाहं // 161 // सिद्धिः नि०- पउम उल्लंघेत्तुं ओयरमाणस्स होइ वावत्ती। किं नत्थी से उवाओ जेणुल्लंघेज अविवन्नो // 162 // नि०- विज्जा व देवकम्मं अहवा आगासिया विउव्वणया। पउमं उल्लंघेत्तुं न एस इणमो जिणक्खाओ॥१६३॥ नि०-सुद्धप्पओगविज्जा सिद्धाउजिणस्स जाणणा विजा। भवियजणपोंडरीया उजाए सिद्धिगतिमुर्वेति // 164 // इह उपमा दृष्टान्तः पौण्डरीकेण श्वेतशतपत्रेण कृतः, तस्येहाभ्यर्हितत्वात्, तस्यैव चोपचयेन सर्वावयवनिष्पत्तिर्या-8 वद्विशिष्टोपायेनोद्धरणम्, दार्टान्तिकाधिकारस्तु पुनरत्र भणितः- अभिहितश्चक्रवादेर्भव्यस्य जिनोपदेशेन सिद्धिरिति, तस्यैव पूज्यमानत्वादिति // 158 // पूज्यत्वमेव दर्शयितुमाह- सुरमणुय इत्यादि, सुरादिषु चतुर्गतिकेषु जन्तुषु मध्ये मनुजाश्चरित्रस्यसर्वसंवररूपस्य प्रभवः- शक्ता वर्तन्ते, न शेषाः सुरादयः, तेष्वपि मनुजेषु महाजननेतारश्चक्रवर्त्यादयो वर्तन्ते, तेषु प्रबोधितेषु / प्रधानानुगामित्वात् इतरजनः सुप्रतिबोध एव भवतीत्यतोऽत्र चक्रवर्त्यादिना पौण्डरीककल्पेनाधिकार इति // 159 // पुनरप्यन्यथा मनुजप्राधान्यं दर्शयितुमाह- अविय हु इत्यादि, गुरुकर्माणोऽपि मनुजा आसंकलितनरकायुषोऽपि-नरकगमनयोग्या अपि तेऽप्येवंभूताज्जिनोपदेशात्तेनैव भवेन समस्तकर्मक्षयात् सिद्धिगामिनो भवन्तीति // 160 // तदेवं दृष्टान्तदाान्तिकयोस्तात्पर्यार्थ / // 555 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy