SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 532 // प्रथममध्ययन पौण्डरीकम्, सूत्रम् 12 (647) नियतिवादी वा तदिहोपभुज्यते, स्वकृतकर्मफलेश्वरत्वादसुमताम्, तथा चोक्तं- यदिह क्रियते कर्म, तत्परत्रोपभुज्यते / मूलसिक्तेषु वृक्षेषु, फलं शाखासु जायते॥१॥तथा- यदुपात्तमन्यजन्मनि शुभमशुभं वा स्वकर्म परिणत्या। तच्छक्यमन्यथा नो कर्तुं देवासुरैरपि हि॥२ ॥तदेवं ते नियतिवादिनोऽनार्या विप्रतिपन्नास्तमेव नियुक्तिकं नियतिवादं श्रद्दधानास्तमेव च प्रतीयन्ते इत्यादि तावन्नेयं यावदन्तरा कामभोगेषु विषण्णा इति चतुर्थः पुरुषजातः समाप्तः // साम्प्रतमुपसंजिघृक्षुराह-'इत्येते' पूर्वोक्तास्तज्जीवतच्छरीरपञ्चमहाभूतेश्वरकर्तृत्वनियतिवादपक्षाश्रयिणश्चत्वारः पुरुषा नानाप्रकारा प्रज्ञा- मतिर्येषां ते तथा नाना- भिन्नश्छन्दःअभिप्रायो येषां ते तथा, नानाप्रकारं शीलं- अनुष्ठानं येषां ते तथा, नानारूपा दृष्टिः- दर्शनं येषां ते तथा, नानारूपा रुचिः-चेतोऽभिप्रायो येषां ते तथा, नानाप्रकार आरम्भो- धर्मानुष्ठानं येषां ते तथा, नानाप्रकारेण- परस्परभिन्नेनाध्यवसानेन संयुक्ता धर्मार्थमुद्यताः, प्रहीण:- परित्यक्तः पूर्वसंयोगो-मातृपितृकलत्रपुत्रसम्बन्धो यैस्ते तथा, तथा आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो मार्गो निर्दोषः पापलेशासंपृक्तस्तमार्य मार्गमसंप्राप्ता इति पूर्वोक्तया नीत्या ते चत्वारोऽपि नास्तिकादयो णो हव्वाए इत्ति परित्यक्तत्वान्मातापित्रादिसम्बन्धस्य धनधान्यहिरण्यादिसंचयस्य च नैहिकसुखभाजो भवन्ति, तथा णो पाराए त्ति असंप्राप्तत्वादार्यस्य मार्गस्य सर्वोपाधिविशुद्धस्य प्रगुणमोक्षपद्धतिरूपस्य न संसारपारगामिनो भवन्ति, न परलोकसुखभाजो भवन्तीति, कित्वन्तराल एव गृहवासार्यमार्गयोर्मध्यवर्तिन एव कामभोगेषु विषण्णा अध्युपपन्ना दुष्पारपङ्कमग्ना इव करिणो विषीदन्तीति स्थितम्॥१२॥६४७॥उक्ताः परतीर्थिकाः, साम्प्रतं लोकोत्तरं रुक्षवृत्तिं भिक्षु पञ्चमं पुरुषजातमधिकृत्याह से बेमि पाईणं वा 6 संतेगतिया मणुस्सा भवंति, तंजहा- आरिया वेगे अणारिया वेगे उच्चागोया वेगेणीया गोया वेगे कायमंता ®सायेन (मु०)। (c) भिक्षावृत्तिं (मु०)। // 532 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy