________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 780 // श्रुतस्कन्धः२ सप्तममध्ययनं नालन्दीयम्, सूत्रम् 79 (802) श्रावकप्रत्याख्यानस्य सविषयता महाकाया ते समाउया ते बहुयरगा जेहिं समणोवासगस्स सुपञ्चक्खाय भवइ जावणो णेयाउए भवइ ।भगवंचणं उदाहुसंतेगइया पाणा अप्पाउया, जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे णिक्खित्ते भवइ, ते पुव्वामेव कालं करेंति करेत्ता पारलोइयत्ताए पच्चायंति, ते पाणावि वुचंति ते तसावि वुचंति ते महाकाया ते अप्पाउया ते बहुयरगा पाणा, जेहिंसमणोवासगस्स सुपञ्चक्खायं भवइ, जावणो णेयाउए भवइ॥भगवंच णं उदाहु संतेगइया समणोवासगा भवंति, तेसिंचणं एवं वुत्तपुव्वं भवइणो खलु वयं संचाएमो मुंडे भवित्ता जाव पव्वइत्तए, णो खलु वयं संचाएमो चाउद्दसट्ठमुद्दिठ्ठपुण्णमासिणीसु पडिपुण्णं पोसहं अणुपालित्तए, णो खलु वयं संचाएमो अपच्छिमंजाव विहरित्तए, वयं च णं सामाइयं देसावगासियं पुरत्था पाईणं वा पडिणं वा दाहिणं वा उदीणं वा एतावता जाव सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णिक्खित्ते सव्वपाणभूयजीवसत्तेहिं खेमंकरे अहमंसि, तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, तओ आउं विप्पजहंति विप्पजहित्ता तत्थ आरेणं चेव जे तसा पाणा जेहिं समणोवासगस्स आयाणसो जाव तेसु पञ्चायंति, जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणाविजाव अयंपि भेदे से०॥ सूत्रम् 79 // ( // 802 // ) पुनरपि गौतमस्वाम्युदकं प्रतीदमाह-तद्यथा- बहुभिः प्रकारैस्त्रससद्भावः संभाव्यते, ततश्चाशून्यस्तैः संसारः, तदशून्यत्वे न निर्विषयं श्रावकस्य त्रसवधनिवृत्तिरूपं प्रत्याख्यानम् / तदधुना बहुप्रकारत्रससंभूत्याऽशून्यतां संसारस्य दर्शयतिभगवानाह सन्ति विद्यन्ते शान्तिप्रधाना वा एके केचन श्रमणोपासका भवन्ति, तेषां चेदमुक्तपूर्वं भवति- संभाव्यते च श्रावकाणामेवंभूतस्य वचसः संभव इति, तद्यथा- न खलु वयं शक्नुमः प्रव्रज्यां ग्रहीतुम्, किंतु? वयं णमिति वाक्यालङ्कारे चतुर्दश्यष्टमीपौर्णमासीषु संपूर्ण पौषधमाहारशरीरसत्कारब्रह्मचर्याव्यापाररूपं पौषधं सम्यगनुपालयन्तो विहरिष्यामः, तथा // 780 //