________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् / श्रुतस्कन्धः२ // 494 / / संस्थानप्रमाणाधिकानि, तथा शिलानां मध्ये पाण्डुकम्बलादयः शिलास्तीर्थकृज्जन्माभिषेकसिंहासनाधाराः, तथा प्रवालानां श्रुतस्कन्धः२ यानि वर्णादिगुणोपेतानि, आदिग्रहणाज्जात्यचामीकरं तद्विकाराश्चाभरणविशेषाः परिगृह्यन्ते, तेदवमनन्तरोक्तानि कांस्यादीनि प्रथम मध्ययन यानि प्रवराणि तानि पौण्डरीकाण्यभिधीयन्त इति // 151 // मिश्रद्रव्यपौण्डरीकं तु तीर्थकृच्चक्रवर्त्यादय एव प्रधानकटक- पौण्डरीकम्, केयूरालङ्कारालङ्कता इति, द्रव्यपौण्डरीकानन्तरं क्षेत्रपौण्डरीकाभिधित्सयाऽऽह- जाइमि त्यादि। यानि कानिचिदिह नियुक्तिः 142-157 देवकुर्वादीनि शुभानुभावानि क्षेत्राणि तानि प्रवराणि पौण्डरीकाभिधानानि भवन्ति ॥१५२॥साम्प्रतं कालपौण्डरीकप्रतिपादना पुण्डरीकादिः याह- जीवाः प्राणिनो भवस्थित्या कायस्थित्या च ये प्रवराः प्रधानास्ते पौण्डरीका भवन्ति, शेषास्त्वप्रधानाः कण्डरीका इति, तत्र निक्षेपाः भवस्थित्या देवा अनुत्तरोपपातिकाः प्रधाना भवन्ति, तेषां यावद्भवं शुभानुभावत्वात्, कायस्थित्या तु मनुष्याः शुभकर्मसमाचाराः सप्ताष्टभवग्रहणानि मनुष्येषु पूर्वकोट्यायुष्केष्वनुपरिवानन्तरभवे त्रिपल्योपमायुष्केषूत्पादमनुभूय ततो देवेषूत्पद्यन्त इतिकृत्वा ततस्ते कायस्थित्या पौण्डरीका भवन्ति, अवशिष्टास्तु कण्डरीका इति // 153 / / कालपौण्डरीकानन्तरं गणनासंस्थानपौण्डरीकद्वयप्रतिपादनायाह- गणनया- सङ्ख्यया पौण्डरीकं चिन्त्यमानं दशप्रकारस्य गणितस्य मध्ये रज्जु / रज्जगणितं प्रधानत्वात्पौण्डरीकम्, दशप्रकारं तु गणितमिदं- परिकम्म 1 रज्ज 2 रासी 3 ववहारे 4 तह कलासवण्णे 5 य। पुग्गल जावं तावं 7 घणे य 8 घणवग्ग 9 वग्गे य १०॥१॥षण्णां संस्थानानां मध्ये समचतुरस्र संस्थानं प्रवरत्वात्पौण्डरीकमित्येवमेते द्वे अपि पौण्डरीके, शेषाणि तु परिकर्मादीनि गणितानि न्यग्रोधपरिमण्डलादीनि च संस्थानानि इतराणि कण्डरीकान्यप्रवराणि 8 // 494 // ®तान्यचित्तपौण्ड० (मु०)। 0०ह-खित्तानी'त्यादि (मु०)10 परिकर्म रज्जुः राशिः व्यवहारस्तथा कलासवर्णश्च / पुद्गलाः यावत्तावत् भवन्ति घनं घनमूलं वर्गः वर्गमूलम् // 1 //