SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ प्रथम श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 493 // वा भावस्य हि कारणं तु यल्लोके। तद्व्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम्?॥१॥ इति वचनात्, इह च पुण्डरीककण्डरीकयो- श्रुतस्कन्धः२ (त्रोर्महाराजपुत्रयोः सदसदनुष्ठानपरायणतया शोभनाशोभनत्वमवगम्य तदुपमयाऽन्यदपि यच्छोभनं तत्पौण्डरीकमितरत्तु मध्ययनं कण्डरीकमिति // 146 // तत्र च नरकवर्जासु तिसृष्वपि गतिषु ये शोभनाः पदार्थास्ते पौण्डरीकाः शेषास्तु कण्डरीका पौण्डरीकम्, इत्येतत्प्रतिपादयन्नाह- तेरिच्छे त्यादि कण्ठ्या // 147 // तत्र तिर्यक्षु प्रधानस्य पौण्डरीकत्वप्रतिपादनार्थमाह- जलचरेत्यादि नियुक्तिः 142-157 जलचरेषु मत्स्यकरिमकरादयः स्थलचरेषुसिंहादयो बलवर्णरूपादिगुणयुक्ता उरःपरिसपेंषुमणिफणिनो भुजपरिसर्पेषु नकुलादय पुण्डरीकादिइत्येतत् प्रतिपादयन्नाह खचरेषु हंसमयूरादयः इत्येवमन्येऽपि स्वभावेन प्रकृत्या लोकानुमतास्ते पौण्डरीका इव प्रधाना भवन्ति॥ निक्षेपाः 148 // मनुष्यगतौ प्रधानाविष्करणायाह- अरिहंते त्यादि, सर्वातिशायिनीं पूजामर्हन्तीत्यर्हन्तः, ते निरुपमरूपादिगुणोपेताः, तथा चक्रवर्तिनः षट्खण्डभरतेश्वराः तथा चारणश्रमणा बहुविधाश्चर्यभूतलब्धिकलापोपेता महातपस्विन तथा विद्याधरा वैताढ्य-8 पुराधिपतयः तथा दशारा हरिवंशकुलोद्भवाः, अस्य चोपलक्षणार्थत्वादन्येऽपीक्ष्वाक्वादयः परिगृह्यन्ते, एतदेव दर्शयति- ये चान्ये महर्धिमन्तो महेभ्याः कोटीश्वरास्ते सर्वेऽपि पौण्डरीका भवन्ति, तुशब्दस्यानुक्तसमुच्चयार्थत्वात्, ये चान्ये विद्याकलाकलापोपेतास्ते पौण्डरीका इति // 149 // साम्प्रतं देवगतौ प्रधानस्य पौण्डरीकत्वं प्रतिपादयन्नाह-'भवणवई' त्यादि, भवनपतिव्यन्तरज्योतिष्कवैमानिकानां चतुर्णा देवनिकायानांमध्ये ये प्रवराः-प्रधाना इन्द्रसामानिकादयस्ते प्रधाना इतिकृत्वा पौण्डरीकाभिधाना भवन्ति // 150 // साम्प्रतमचित्तद्रव्याणां यत्प्रधानं तस्य पौण्डरीकत्वप्रतिपादनायाह- कंसाण मित्यादि, कांस्यानां मध्ये जयघण्टादीनि दूष्याणां चीनांशुकादीनि मणीनामिन्द्रनीलवैडूर्यपद्मरागादीनि रत्नानि मौक्तिकानां यानि वर्ण© तेरिच्छिये' त्यादि (मु०)। 0 दय: खचरेषु हंसमूयरादयः इत्येवमन्ये० (मु०)। ॐ भवणे'त्यादि (मु०)। 0 इन्द्रेन्द्र (मु०)। // 493 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy