________________ श्रीसूत्रकृता नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 612 // श्रुतस्कन्धः२ द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 38 (673) आनारम्भादिगुणाः विचित्तहत्थाभरणा विचित्तमालामउलिमउडा कल्लाणगंधपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिव्वेणं रूवेणं दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघाएणं दिव्वेणं संठाणेणं दिव्वाए इडीए दिव्वाए जुत्तीए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चाए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा गइकल्लाणा ठिइकल्लाणा आगमेसिभद्दया यावि भवंति, एस ठाणे आयरिए जाव सव्वदुक्खपहीणमग्गे एगंतसम्मे सुसाहू / दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए।सूत्रम् 38 // ( // 673 // ) अथापरस्य द्वितीयस्य स्थानस्य विभङ्गो विभागः स्वरूपं एवं वक्ष्यमाणनीत्या व्याख्यायते, तद्यथा- इह खलु इत्यादि, प्राच्यादिषु दिक्षु मध्येऽन्यतरस्यां दिशि सन्ति विद्यन्ते, ते चैवंभूता भवन्तीति, तद्यथा- न विद्यते सावध आरम्भो येषां ते तथा, तथा अपरिग्रहा निष्किञ्चनाः, धर्मेण चरन्तीति धार्मिका यावद्धर्मेणैवात्मनोवृत्तिं परिकल्पयन्ति, तथा सुशीलाः सुव्रताः सुप्रत्यानन्दाः सुसाधवः सर्वस्मात्प्राणातिपाताद्विरता एवं यावत्परिग्रहाद्विरता इति / तथा ये चान्ये तथाप्रकाराः सावद्या आरम्भा यावदबोधिकारिणस्तेभ्यः सर्वेभ्योऽपि विरता इति / पुनरन्येन प्रकारेण साधुगुणान् दर्शयितुमाह- तद्यथा नाम केचनोत्तमसंहननधृतिबलोपेता अनगारा भगवन्तो भवन्तीति, ते पञ्चभिः समितिभिः समिताः एव मित्युपप्रदर्शने औपपातिकमाचाराङ्गसम्बन्धि प्रथममुपाङ्गं तत्र च साधुगुणाः प्रबन्धेन व्यावर्ण्यन्ते तदिहापि तेनैव क्रमेण द्रष्टव्यमित्यतिदेशः यावद्भूतं- अपनीतं केशश्मश्रुलोमनखादिकं यैस्ते तथा, सर्वगात्रपरिकर्मविप्रमुक्ता निष्प्रतिकर्मशरीरास्तिष्ठन्तीति // ते चोग्रविहारिणः प्रव्रज्यापर्यायमनुपाल्य, अबाधारूपे रोगातङ्केसमुत्पन्नेऽनुत्पन्ने वा भक्तप्रत्याख्यानं विदधति, किंबहुनोक्तेन! यत्कृतेऽयमयोगोलकवन्निरास्वादः करवालधारामार्ग© तत्र साधु० (मु०)। // 612 //