SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं| नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 583 // कागिणिलक्खणं सुभगाकरं दुब्भगाकरं गब्भाकर मोहणकरं आहव्वणिं पागसासणिं दव्वहोमं खत्तियविजं चंदचरियं सूरचरियं श्रुतस्कन्धः२] सुक्कचरियं बहस्सइचरियं उक्कापायं दिसादाहं मियचक्कं वायसपरिमंडलं पंसुवुद्धिं केसवुट्टि मंसवुढेिरुहिरवुट्ठि वेतालिं अद्धवेतालिं द्वितीयमध्ययनं क्रियास्थानम्, ओसोवणिं तालुग्घाडणिं सोवागिंसोवरिंदामिलिं कालिंगिंगोरिंगंधारिं ओवतणिं उप्पयणिं जंभणिं थंभणिं लेसणिं आमयकरणिं सूत्रम् 30 विसल्लकरणिं पक्कमणिं अंतद्धाणिं आयमिणिं, एवमाइआओ विजाओ अन्नस्स हेउं पउंजंति पाणस्स हे पउंजंति वत्थस्स हे (665) भौमादिपउंजंति लेणस्स हेउं पउंजंति सयणस्स हेउं पांजंति, अन्नेसिं वा विरूवरूवाणं कामभोगाण हेउं पउंजंति, तिरिच्छं ते विजं सेवेंति, प्रयोक्तुः ते अणारिया विप्पडिवन्ना कालमासे कालं किच्चा अन्नयराई आसुरियाई किब्बिसियाइं ठाणाई उववत्तारो भवंति, ततोऽवि |फलम् विप्पमुच्चमाणा भुजो एलमूयताए तमअंधयाए पञ्चायति // सूत्रम् 30 // // 665 // ) अस्मात्त्रयोदशक्रियास्थानप्रतिपादनादुत्तरं यदत्र न प्रतिपादितं तदधुनोत्तरभूतेनानेन सूत्रसंदर्भेण प्रतिपाद्यते, यथाऽऽचारे / प्रथमश्रुतस्कन्धे यन्नाभिहितं तदुत्तरभूताभिश्चूलिकाभिः प्रतिपाद्यते, तथा चिकित्साशास्त्रे मूलसंहितायां श्लोकस्थाननिदान-8 शरीरचिकित्सितकल्पसंज्ञकायां यन्नाभिहितं तदुत्तरेऽभिधीयते, एवमन्यत्रापि छन्दश्चित्यादावुत्तरसद्भावोऽवगन्तव्यः, तदिहापि पूर्वेण यन्नाभिहितं तदनेनोत्तरग्रन्थेन प्रतिपाद्यत इति, चःसमुच्चये, णमिति वाक्यालङ्कारे, पुरुषाविचीयन्ते- मृग्यन्ते विज्ञानद्वारेणान्वेष्यन्ते येन स पुरुषविचयः पुरुषविजयो वा-केषाञ्चिदल्पसत्त्वानां तेन ज्ञानलवेनाविधिप्रयुक्तेनानर्थानुबन्धिना विजयादिति,सच विभङ्गवद्-अवधिविपर्ययवद्विभङ्गो- ज्ञानविशेषः पुरुषविचयश्चासौ विभङ्गश्चपुरुषविचयविभङ्गस्तमेवं // 583 // भूतं ज्ञानविशेषमाख्यास्यामि- प्रतिपादयिष्यामि, यादृशानां चासौ भवति तांल्लेशतः प्रतिपादयितुमाह- इह खलु इत्यादि, 0शारीर० (मु०)। 8
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy