________________ पौण्डरीकम्, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 516 // सूत्रम् 10 तेसिंचणं एगतिए सडा भवंति कामंतं समणा यमाहणा य पहारिंसुगमणाए, तत्थ अन्नयरेणं धम्मेणं पन्नत्तारो वयं इमेणं धम्मेणं श्रुतस्कन्धः२ पन्नवइस्सामो से एवमायाणह भयंतारो! जहा मए एस धम्मे सुअक्खाए सुपन्नत्ते भवति // इह खलु पंच महन्भूता, जेहिं नो विजइ प्रथममध्ययन किरियाति वा अकिरियाति वा सुक्कडेति वा दुक्कडेति वा कल्लाणेति वा पावएति वा साहुति वा असाहुति वा सिद्धीति वा असिद्धीति वाणिरएति वा अणिरएति वा अविअंतसो तणमायमवि॥तंच पिहुद्देसेणं पुढोभूतसमवातं जाणेजा, तंजहा- पुढवी एगे महन्भूते पञ्चभूतवादी आऊ दुच्चे महब्भूते तेऊ तच्चे महब्भूते वाऊ चउत्थे महब्भूते आगासे पंचमे महब्भूते, इच्चेते पंच महन्भूया अणिम्मिया अणिम्माविता अकडाणो कित्तिमा णो कडगा अणाइया अणिहणा अवंझा अपुरोहिता सतंता सासता आयछट्ठा, पुण एगे एवमाहु-सतोणत्थि विणासो असतो णत्थि संभवो॥ एतावताव जीवकाए, एतावताव अस्थिकाए, एतावताव सव्वलोए, एतं मुहं लोगस्स करणयाए, अवियंतसो तणमायमवि // से किणं किणावेमाणे हणं घायमाणे पयं पयावेमाणे अवि अंतसो पुरिसमवि कीणित्ता घायइत्ता एत्थंपिजाणाहिणत्थित्थदोसो, तेणोएवं विप्पडिवेदेति, तंजहा-किरियाइ वा जावऽणिरएइ वा, एवं ते विरूवरूवेहि कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारभंति भोयणाए, एवमेव ते अणारिया विप्पडिवन्नातं सद्दहमाणातं पत्तियमाणा जाव इति, ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा, दोच्चे पुरिसजाए पंचमहन्भूतिएत्ति आहिए।सूत्रम् 10 // // 645 // ) अथशब्द आनन्तर्यार्थे, प्रथमपुरुषानन्तरमपरो द्वितीयः पुरुष एव पुरुषजातः पञ्चभिः (भूतैः) पृथिव्यप्तेजोवाय्वाकाशाख्यैश्चरति / पञ्चभूतिकः पञ्च वा भूतानि अभ्युपगमद्वारेण विद्यन्तेयस्य स पञ्चभूतिको, मत्वर्थीयष्ठक्, सच सांख्यमतावलम्बी आत्मनस्तृण // 516 // कुब्जीकरणेऽप्यसामर्थ्याभ्युपगमात् भूतात्मिकायाश्च प्रकृतेः सर्वत्र कर्तृत्वाभ्युपगमात् द्रष्टव्यो, लोकायतमतावलम्बी वा एवं (प्र०)।