________________ | श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध: 2 // 515 // त्थाय पूर्वं पश्चात्ते लोकायतिकभावमुपगता आत्मनः- स्वतः पापकर्मभ्योऽप्रतिविरता भवन्ति, विरत्यभावे च यत्कुर्वन्ति श्रुतस्कन्धः२ तदर्शयति- पूर्वंसावद्यारम्भान्निवृत्तिं विधाय नीलपटादिकं च लिङ्गमास्थाय स्वयमात्मना सावधमनुष्ठानमाददते-स्वीकुर्वन्ति प्रथममध्ययनं पौण्डरीकम्, अन्यानप्यादापयन्ति- ग्राहयन्त्यन्यमप्याददानं- परिग्रहं स्वीकुर्वन्तं समनुजानन्ति / एवमेव- पूर्वोक्तप्रकारेण स्त्रीप्रधानाः सूत्रम् 9 स्त्रियोपलक्षिता वा काम्यन्त इति कामा भुज्यन्त इति भोगास्तेषु सातबहुलतयाऽजितेन्द्रियाः सन्तस्तेषु कामभोगेषु मूर्च्छिता (644) राजस्वरूपादिः एकीभावतामापन्ना गृद्धाः - कासावन्तो ग्रथिता- अवबद्धा अध्युपपन्ना- आधिक्येन भोगेषु लुब्धा रागद्वेषा(षवशा)r-2 सूत्रम् 10 रागद्वेषवशगाः कामभोगान्धावा, त एवं कामभोगेषु अवबद्धाःसन्तोनात्मानं संसारात्कर्मपाशाद्वा समुच्छेदयन्ति-मोचयन्ति, (645) नापि परं सदुपदेशदानतः कर्मपाशावपाशितं समुच्छेदयन्ति- कर्मबन्धात्रोटयन्ति, नाप्यन्यान् दशविधप्राणवर्तिनः प्राणान् पचभूतवादी प्राणिनः, तथा अभूवन् भवन्ति भविष्यन्ति च भूतानि तथा आयुष्कधारणाजीवास्तान् तथा सत्त्वास्तथाविधवीर्यान्तरायक्षयोपशमापादितवीर्यगुणोपेतास्तान्न समुच्छेदयन्ति, असदभिप्रायप्रवृत्तत्वात्, ते चैवंविधास्तज्जीवतच्छरीरवादिनो लोकायतिका अजितेन्द्रियतया कामभोगावसक्ताः पूर्वसंयोगात्- पुत्रदारादिकात्यहीणा:- प्रभ्रष्टा आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो मार्गः- सदनुष्ठानरूपस्तमसंप्राप्ता इति, एवं पूर्वोक्तया नीत्या ऐहिकामुष्मिकलोकद्वयसदनुष्ठानभ्रष्टा अन्तराल एव भोगेषु विषण्णास्तिष्ठन्ति, न विवक्षितं पौण्डरीकोत्क्षेपणादिकं कार्य प्रसाधयन्तीति / अयं च प्रथमः पुरुषस्तज्जीवतच्छरीरवादी परिसमाप्त इति // 9 // 644 ॥प्रथमपुरुषानन्तरं द्वितीयं पुरुषजातमधिकृत्याह__ अहावरे दोच्चे पुरिसजाएपंचमहन्भूतिएत्ति आहिज्जइ, इह खलु पाइणंवा 6 संतेगतिया मणुस्सा, भवंतिअणुपुव्वेणं लोयं उववन्ना, तंजहा- आरिया वेगे अणारिया वेगे एवं जाव दुरूवा वेगे, तेसिंचणंमहंएगेराया भवइ महया एवं चेव णिरवसेसंजाव सेणावइपुत्ता, // 515