SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 517 // श्रुतस्कन्धः 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् 10 पञ्चभूतवादी नास्तिको भूतव्यतिरिक्तनास्तित्वाभ्युपगमादाख्यायते, प्रथमपुरुषादनन्तरमयं पञ्चभूतात्मवाद्यभिधीयते चेति // अत्र च प्रथमपुरुषगमेन इह खलु पाइणं वेत्यादिको ग्रन्थः सुपण्णत्ते भवती त्येतत्पर्यवसानोऽवगन्तव्य इति // सांप्रतं सांख्यस्य लोकायतिकस्य चाभ्युपगमं दर्शयितुमाह- इह अस्मिन् संसारे द्वितीयपुरुषवक्तव्यताधिकारे वा, खलुशब्दो वाक्यालङ्कारे, पृथिव्यादीनि पञ्च महाभूतानि विद्यन्ते, महान्ति च तानि भूतानि च महाभूतानि, तेषां च सर्वव्यापितयाऽभ्युपगमात् महत्त्वम्, तानि च पञ्चैव, अपरस्य षष्ठस्य क्रियाकर्तृत्वेनानभ्युपगमात्, यैर्हि पञ्चभिर्भूतैरप्युपगम्यमानैः नः अस्माकं क्रिया-परिस्पन्दात्मिका चेष्टारूपा क्रियते अक्रिया वा- निर्व्यापाररूपतया स्थितिरूपा क्रियते, तथाहि तेषां दर्शनं- सत्त्वरजस्तमोरूपा प्रकृतिर्भूतात्मभूताः सर्वा अर्थक्रियाः करोति, पुरुषः केवलमुपभुङ्क्ते, बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते' इति वचनात्, बुद्धिश्च प्रकृतिरेव तद्विकारत्वात्, तस्याश्च प्रकृतेर्भूतात्मिकायाः सत्त्वरजस्तमसांचयापचयाभ्यां क्रियाक्रिये स्यातामितिकृत्वा भूतेभ्य एव क्रियादीनि प्रवर्तन्ते, तद्व्यतिरेकेणापरस्याभावादिति भावः। तथा सुष्ठ कृतं सुकृतं एतच्च सत्त्वगुणाधिक्येन भवति, तथा दुष्टं कृतं दुष्कृतम्, एतदपि रजस्तमसोरुत्कटतया प्रवर्तते, एवं कल्याणमिति वा पापकमिति वा साध्विति वा असाध्विति वा इत्येतत्सत्त्वादीनां गुणानामुत्कर्षानुत्कर्षतया यथासंभवमायोजनीयम् / तथेप्सितार्थनिष्ठानं सिद्धिर्विपर्ययस्त्वसिद्धिः निर्वाणं वा-सिद्धिः असिद्धिः-संसारःसंसारिणांतथा नरकः- पापकर्मणां यातनास्थानं अनरकस्तिर्यमनुष्यामरा:,एतत्सर्वंसत्त्वादिगुणाधिष्ठिता भूतात्मिका प्रकृतिर्विधत्ते / लोकायताभिप्रायेणापीहैव तथाविधसुखदुःखावस्थाने स्वर्गनरकावितीत्येवमन्तशस्तृणमात्रमपि यत्कार्यं तद्भूतैरैव प्रधानरूपापन्नः क्रियते, तथा चोक्तं- सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं बलं च रजः / गुरु (r) मराणाम् (मु०)। // 517 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy