SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 537 // पीडयोद्विग्नः पुनस्तदेव दुःखं रोगातडूंवा विशेषणद्वारेणोच्चारयति- अनिष्टमप्रियमकान्तशुभममनोज्ञममनाग्भूतमवनामक वा श्रुतस्कन्धः 2 दुःखमेवैतत् नो शुभमित्येवंभूतं ममोत्पन्नं यूयं विभजत अहमनेनातीव दुःखामीति दुःखित इत्यादि पूर्ववन्नेयमिति, अतोऽमु प्रथममध्ययनं पौण्डरीकम्, ष्मान्मामन्यतरस्माहुःखाद्रोगातङ्काद्वा प्रतिमोचयत यूयम्,अनिष्टादिविशेषणानि तु पूर्ववव्याख्येयानि / प्रथमं प्रथमान्तानि / सूत्रम् 13 पुनर्द्वितीयान्तानि साम्प्रतं पञ्चम्यन्तानीति / नचायमर्थस्तेन दुःखितेन एवमेवे ति यथा प्रार्थितस्तथैव लब्धपूर्वो भवति, इदमुक्तं (648) भिक्षुस्वरूप: भवति- न हि ते क्षेत्रादयः परिग्रहविशेषा नापि शब्दादयः कामभोगास्तं दुःखितं दुःखाद्विमोचयन्तीति // एतदेव लेशतो आर्याद्यानराः दर्शयति- इह अस्मिन् खलु वाक्यालङ्कारे ते कामभोगा अत्यन्तमभ्यस्ता न तस्य दुःखितस्य त्राणाय शरणाय वा भवन्ति , सुलालितानामपि कामभोगानां पर्यवसानं दर्शयितुमाह- पुरिसो वा इत्यादि, पुरि शयनात्पुरुषः- प्राणी एकदा व्याध्युत्पत्तिकाले जराजीर्णकाले वाऽन्यस्मिन्वा राजाद्युपद्रवे तान् कामभोगान् परित्यजति, सवा पुरुषो द्रव्याद्यभावे तैः कामभोगैर्विषयोन्मुखोऽपि त्यज्यते, स चैवमवधारयति- अन्ये मत्तो भिन्नाः खल्वमी कामभोगाः, तेभ्यश्चान्योऽहमस्मि / तदेवं व्यवस्थिते किमिति वयं पुनरेतेष्वन्येष्वन्येषु कामभोगेषु मूछौं कुर्म इत्येवं केचन महापुरुषाः परिसंख्याय सम्यग् ज्ञात्वा कामभोगान् वयं विप्रजहिष्यामः त्यक्ष्याम इत्येवमध्यवसायिनो भवन्ति / पुनरपरं वैराग्योत्पत्तिकारणमाह-से मेहावी त्यादिस मेधावी सश्रुतिकः एतज्जानीयात्, तद्यथा- यदेतत्क्षेत्रवास्तुहिरण्यसुवर्णशब्दादिविषयादिकं दुःखपरित्राणाय न भवतीत्युपन्यस्तं तदेतद्वाह्यतरं वर्तते, इदमेव चान्यद्वक्ष्यमाणं उपनीततरं आसन्नतरं वर्तते, तद्यथा- माता पिता भ्राता भगिनीत्यादयो ज्ञातयः पूर्वापरसंस्तुता एते खलु ममोपकाराय ज्ञातयो भविष्यन्ति, अहमप्येतेषां स्नानभोजनादिनोपकरिष्यामीत्येवं स मेधावी पूर्वमेवात्मनैवं समभिजानीयादिति एवं ®भूतममनाम० (प्र०)। ॐ वैतत् ततोऽशुभ (मु०)10 पुनरेतेष्वनित्येषु, परभूतेष्वन्येषु (मु०)। (r) यादित्यादि एवं पर्या० (मु०)। // 537 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy