SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 732 // भवन्ति, तथाऽऽत्मैव दण्डयतीति दण्डो येषां ते भवन्त्यात्मदण्डा असदाचारप्रवृत्तेरिति, भावोऽपिचैषां वणिजांपरिग्रहारम्भवतां. श्रुतस्कन्धः२ स उदयो लाभो यदर्थं ते प्रवृत्ताः यं च त्वं लाभं वदसि स तेषां चतुरन्तः चतुर्गतिको यः संसारोऽनन्तस्तस्मै- तदर्थं भवतीति, आर्द्रक्रीयम्, तथा दुःखाय च भवतीति, न चेहासावेकान्तेन तत्प्रवृत्तस्यापि भवतीति // 23 // 758 // एतदेव दर्शयितुमाह- णेचंतिए सूत्रम् 19-25 इत्यादि, एकान्तेन भवतीत्येकान्तिकः, तथा न, लाभार्थं प्रवृत्तस्य विपर्ययस्यापि दर्शनात्, तता नाप्यात्यन्तिकः सर्वकाल- (754-760) आई भावी, तत्क्षयदर्शनात्, स तेषां उदयो- लाभोऽनैकान्तिकोऽनात्यन्तिकश्चेत्येवंतद्विदो वदन्ति / तौच द्वावपि भावौ विगतगुणोदयौ / कस्योत्तरः भवतः, एतदुक्तं भवति- किं तेनोदयेन लाभरूपेण योऽनैकान्तिकोऽनात्यन्तिकश्च, यश्चानायेति / यश्च भगवतः से तस्य दिव्यज्ञानप्राप्तिलक्षणः उदयो लाभो यो वा धर्मदेशनावाप्तनिर्जरालक्षणः स च सादिरनन्तश्च, तमेवंभूतमुदयं प्राप्तो भगवानन्येषामपि तथाभूतमेवोदयं साधयति कथयति श्लाघतेवा। किंभूतो भगवान्?-तायी अयवयपयमयचयतयणय गता' वित्यस्य दण्डकधातोर्णिनिप्रत्यये रूपम्, मोक्षं प्रति गमनशीलं इत्यर्थः, त्रायी वा आसन्नभव्यानां त्राणकरणात्, तथा ज्ञाती ज्ञाता:क्षत्रियां ज्ञातं वा वस्तुजातं विद्यते यस्य स ज्ञाती, विदितसमस्तवेद्य इत्यर्थः / तदेवंभूतेन भगवता तेषां वणिजां निर्विवेकिनां कथं सर्वसाधर्म्यमिति?॥२४॥७५९॥साम्प्रतं देवकृतसमवसरणपद्मावलीदेवच्छन्दकसिंहासनाधुपभोगं कुर्वन्नप्याँधाकर्मकृतवसतिनिषेवकसाधुवत्कथं तदनुमतिकृतेन कर्मणाऽसौ न लिप्यत इत्येतद्गोशालकमतमाशङ्कयाह-असौ भगवान् समवसरणाद्युपभोगं कुर्वन्नप्यहिंसन्नुपभोगं करोति, एतदुक्तं भवति-न हि तत्र भगवतो मनागप्याशंसा प्रतिबन्धो वा विद्यते, // 732 // ®णचंति' इत्यादि (मु०)। (c) अय वय मय तय णय गता (प्र०)। 0 आधाकर्मकृतवसतेर्निषेधो यस्य स आधाकर्मकृतवसतिनिषेधकः। ॐ हिंसकः, स उपभोगं (मु०)।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy