________________ श्रुतस्कन्ध:२ पश्चममध्ययन अनाचारश्रुतम्, सूत्रम् 32-33 (734-735) श्रुतस्कन्धः२ // 709 // कल्याणपाप निषेधः श्रीसूत्रकृताङ्गकर्तुम् // 1 // इत्यादि // 31 // 733 // किंचान्यत्नियुक्तिश्रीशीला० दक्खिणाए पडिलंभो, अत्थि वाणत्थि वा पुणो।ण वियागरेज मेहावी, संतिमगंच वूहए।सूत्रम् 32 // ( // 734 // ) वृत्तियुतम् इच्चेएहिं ठाणेहिं, जिणदिवहिं संजए। धारयंते उ अप्पाणं, आमोक्खाए परिवएजासि // सूत्रम् 33 // ( // 735 // ) त्तिबेमि // इति बीयसुयक्खंधस्स अणायारणामपंचममज्झयणं समत्तं // दानं दक्षिणा तस्याः प्रतिलम्भः- प्राप्तिः स दानलाभोऽस्माद्गृहस्थादेः सकाशादस्ति नास्ति वेत्येवं न व्यागृणीयात् मेधावीमर्यादाव्यवस्थितः। यदिवा स्वयूथ्यस्य तीर्थान्तरीयस्य वा दानं ग्रहणं वा प्रति यो लाभः स एकान्तेनास्ति-संभवति नास्ति वेत्येवंन ब्रूयादेकान्तेन, तद्दानग्रहणनिषेधे दोषोत्पत्तिसंभवात्, तथाहि-तद्दाननिषेधेऽन्तरायसंभवस्तद्वैचित्यंच, तद्दानानुमतावप्यधिकरणोद्भव इत्यतोऽस्ति दानं नास्ति वेत्येवमेकान्तेन न ब्रूयात् / कथं तर्हि ब्रूयादिति दर्शयति- शान्तिः- मोक्षस्तस्य मार्गः- सम्यग्दर्शनज्ञानचारित्रात्मकस्तमुपबृंहयेद्-वर्धयेत्, यथा मोक्षमार्गाभिवृद्धिर्भवति तथा ब्रूयादित्यर्थः, एतदुक्तं भवतिपृष्टः केनचिद्विधिप्रतिषेधमन्तरेण देयप्रतिग्राहकविषयं निरवद्यमेव ब्रूयादित्येवमादिकमन्यदपि विविधधर्मदेशनावसरे वाच्यम्, तथा चोक्तं- सावज्जणवज्जाणं वयणाणं जो न जाणइ विसेसं इत्यादि ॥३२॥७३४॥साम्प्रतमध्ययनार्थमुपसंजिघृक्षुराह- इच्चेएहि मित्यादि, इत्येतैरेकान्तनिषेधद्वारेणानेकान्तविधायिभिः स्थानैर्वाक्संयमप्रधानैः समस्ताध्ययनोक्तै रागद्वैषरहितैर्जिनैदृष्टैःउपलब्धैर्न स्वमतिविकल्पोत्थापितैः संयतः- सत्संयमवानात्मानं धारयन्- एभिः स्थानैरात्मानं वर्तयन्नामोक्षाय-अशेषकर्मक्षयाख्यं मोक्षंयावत्परिः- समन्तात्संयमानुष्ठाने व्रजेः गच्छेस्त्वमिति विधेयस्योपदेशः। इति परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत्। सावधानवद्यानां वचनानां यो न जानाति विशेषम् / // 709 //