________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 708 // श्रुतस्कन्धः२ पशममध्ययन अनाचारश्रुतम्, सूत्रम् 29-31 (731-733) कल्याणपापनिषेध: 1 // इत्यादि, तथा वध्याश्चौरपारदारिकादयोऽवध्या वा तत्कर्मानुमतिप्रसङ्गादित्येवंभूतां वाचं स्वानुष्ठानपरायणः साधुः परव्यापारनिरपेक्षोन निसृजेत्, तथा हि सिंहव्याघ्रमार्जारादीन्परसत्त्वव्यापादनपरायणान् दृष्ट्वा माध्यस्थ्यमवलम्बयेत्, तथा चोक्तं- मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेष्वि ति, (तत्त्वा० अ०७ सूत्रम् 6) एवमन्योऽपि वाक्संयमो द्रष्टव्यः तद्यथा- अमी गवादयो वाह्या न वाह्या वा तथाऽमी वृक्षादयश्छेद्या न छेद्या वेत्यादिकं वचो न वाच्यं साधुनेति // 30 // 732 // अयमपरो वाक्संयमप्रकारोऽन्तःकरणशुद्धिसमाश्रितःप्रदर्श्यते- दीसंती त्यादि, दृश्यन्ते समुपलभ्यन्ते स्वशास्त्रोक्तेन विधिना निभृतः- संयत आत्मा येषां ते निभृतात्मानः, क्वचित्पाठः समियाचार त्ति सम्यक्-स्वशास्त्रविहितानुष्ठानादविपरीत आचार:- अनुष्ठानं येषां ते सम्यगाचाराः, सम्यग्वा- इतो व्यवस्थित आचारो येषां ते समिताचाराः, के ते?- भिक्षणशीला भिक्षवो भिक्षामात्रवृत्तयः, तथा साधुविधिना जीवितुं शीलं येषां ते साधुजीविनः, तथाहि- ते न कस्यचिदुपरोधविधानेन जीवन्ति, तथा क्षान्ता दान्ता जितक्रोधाः सत्यसन्धा दृढव्रता युगान्तरमात्रदृष्टयः परिमितोदकपायिनो मौनिनः सदा तायिनो विविक्तैकान्तध्यानाध्यासिनः अकौकुच्यास्तानेवंभूतानवधार्यापि सरागा अपिवीतरागा इव चेष्टन्ते' इति मत्वैते मिथ्यात्वोपजीविन इत्येवं दृष्टिं न धारयेत्-नैवंभूतमध्यवसायं कुर्यान्नाप्येवंभूतांवाचं निसृजेद्यथैते मिथ्योपचारप्रवृत्ता मायाविन इति, छद्मस्थेन ह्याग्दर्शिनैवंभूतस्य निश्चयस्य कर्तुमशक्यत्वादित्यभिप्रायः, ते चस्वयूथ्या वा भवेयुस्तीर्थान्तरीया वा, तावुभावपि न वक्तव्यौ साधुना, यत उक्तं- यावत्परगुणपरदोषकीर्तने व्यापृतं मनो भवति। तावद्वरं विशुद्धे ध्याने व्यग्रं मनः 0वध्यकथने हिंसादिकर्मणां अवध्यकथने चौर्यादिकर्मणाम् / / ©एवमर्थप्रतिवाक्ये समुच्चये इतिवचनात्समुच्चये न वाचं निसृजेत् माध्यस्थ्यं च अवलम्बयेत् इति / NO साधुना विधिना (मु०)। // 708 //