SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 734 // संसारमोक्षयोः प्रधानाङ्गम्, अस्मत्सिद्धान्ते चैतदेव व्यावय॑ते, इत्येतदाककुमार भो राजपुत्र! त्वमवहितः शृणु श्रुत्वा श्रुतस्कन्धः२ चावधारयेति भणित्वा ते भिक्षुका आन्तरानुष्ठानसमर्थकमात्मीयसिद्धान्ताविर्भावनायेदमाहुः- पिन्नागे त्यादि, पिण्याकः। षष्ठमध्ययनं आईक्रीयम्, खलस्तस्य पिण्डिः भिन्नकं तदचेतनमपि सत् कश्चित् संभ्रमे म्लेच्छादिविषये केनचिन्नश्यता प्रावरणं खलोपरि प्रक्षिप्तम्, तच्च सूत्रम् 29-36 म्लेच्छेनान्वेष्टुं प्रवृत्तेन पुरुषोऽयमिति मत्वाखलपिण्ड्या सह गृहीतम्, ततोऽसौम्लेच्छो वस्त्रवेष्टितांतांखलपिण्डी पुरुषबुद्ध्या (764-771) आई शूले प्रोतांपावके पचेत्, तथा अलाबुकं तुम्बकं कुमारकोऽयमिति मत्वाऽनावेव पपाच, सचैवं चित्तस्य दुष्टत्वात्प्राणिवधजनितेन कस्योत्तरः पातकेन लिप्यते अस्मत्सिद्धान्ते, चित्तमूलत्वाच्छुभाशुभबन्धस्येति,एवं तावदकुशलचित्तप्रामाण्यादकुर्वन्नपि प्राणातिपातं प्राणिघातफलेन युज्यते॥२६॥७६१॥ अमुमेव दृष्टान्तं वैपरीत्येनाह- अथवापि सत्यपुरुषं खलबुद्ध्या कश्चिन्म्लेच्छः शूले प्रोतमग्नौ पचेत्, तथा कुमारकं च लाबुकबुध्याऽनावेव पचेत्, न चासौ प्राणिवधजनितेन पातकेन लिप्यतेऽस्माकमिति // 27 // 762 // किंचान्यत्-पुरिसमित्यादि, पुरुषं वा कुमारकंवा विद्धा शूले कश्चित्पचेत् जाततेजसि अग्नावारुह्य खलपिण्डीयमिति मत्वा सतीं शोभनाम्, तदेतद्बुद्धानामपि पारणाय भोजनाय कल्पते योग्यं भवति, किमुतापरेषां?, एवं सर्वास्ववस्थास्वचिन्तितंमनसाऽसंकल्पितं कर्मचायं न गच्छत्यस्मत्सिद्धान्ते, तदुक्तं-अविज्ञानोपचितं परिज्ञानोपचितमीर्यापथिकं स्वप्नान्तिकंचेति कर्मोपचयं / न याति // 28 // 763 // पुनरपि शाक्य एव दानफलमधिकृत्याह सिणायगाणं तु दुवे सहस्से, जे भोयए णियए भिक्खुयाणं / ते पुन्नखधं सुमहं जिणित्ता, भवंति आरोप्प महंतसत्ता॥सूत्रम् 29 // ( // 764 // ) अजोगरूवं इह संजयाणं, पावंतु पाणाण पसज्झ कउं। अबोहिए दोण्हवितं असाहु, वयंति जे यावि पडिस्सुणंति // सूत्रम् 30 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy