________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 634 सातोदय एवमसातोदयोऽपीत्यनन्तवीर्यत्वे सत्यपि शरीरबलापचयः क्षुद्वेदनीयोद्भवा पीडा च भवत्येव, न चाहारग्रहणे तस्य श्रुतस्कन्धः२ चित् श्रूयते, केवलमाहोपुरुषिकामात्रमेवेति / यदप्युच्यते- वेदनीयस्योदीरणाया अभावात्प्रभूततरपुद्गलोदयाभावस्तद तृतीयमध्ययन आहारपरिज्ञा, भावाच्चात्यन्तं वेदनीयपीडाऽभाव इति वाङ्मात्रम्, तथाहि- अविरतसम्यग्दृष्ट्यादिष्वेकादशसु स्थानकेषु वेदनीयस्य नियुक्तिः गुणश्रेणीसद्भावात्प्रभूतपुद्गलोदयसद्भावस्ततः किं तेषु प्राक्तनेभ्योऽधिकपीडासद्भाव इति, अपिच-यो जिने सातोदयस्तीव्रः 169-178 आहारादिकिमसौ प्रचुरपुद्गलोदये नेति?, अतो यत्किञ्चिदेतदिति / तदेवं सातोदयवदसातोदयोऽपि केवलिन्यनिवारित इति, निक्षेपाः तयोरन्तर्मुहूर्तकालेन परिवर्तमानत्वात् यदपिक्वचित्कैश्चिदभिधीयते विपच्यमानतीर्थकरनाम्नो देवस्य च्यवनकालेषण्मासकालं यावदत्यन्तं सातोदय एवेत्यसावपि यदि स्यान्न नो बाधायै, केवलिनां भुक्तेरनिवारितत्वात् / यदप्युच्यते- आहारविषयाकासारूपा क्षुद्भवति, अभिकाङ्का चाहारपरिग्रहबुद्धिः, सा च मोहनीयविकारः, तस्य चापगतत्वात्केवलिनो न भुक्तिरिति, एतदप्यसमीचीनम्, यतो मोहनीयविपाका क्षुन्न भवति, तद्विपाकस्य प्रतिपक्षभावनया प्रतिसंख्यानेन निवर्त्यमानत्वात्, तथाहि- कषायाः प्रतिकूलभावनया निवर्त्यन्ते, तथा चोक्तं- उवसमेण हणे कोहं, माणं मद्दवया जिणे। मायं चऽज्जवभावेण, लोभं संतुट्ठिए जिणे॥१॥ मिथ्यात्वसम्यक्त्वयोश्च परस्परनिवृत्तिर्भावनाकृता प्रतीतैव, वेदोदयोऽपि विपरीतभावनया निवर्तते, तदुक्तं- काम! जानामि ते मूलं, संकल्पात्किल जायसे। ततस्तं न करिष्यामि, ततो मे न भविष्यसि // 1 // हास्यादिषट्कमपि चेतोविकाररूपतया प्रतिसंख्यानेन निवर्तते, क्षुद्वेदनीयं तु रोगशीतोष्मादिवजीवपुद्गलविपाकितया न प्रतीपवासनामात्रेण क्षीयते (मु०)। आत्मशक्त्याविष्करणमात्रम् / ॐ पूर्वोक्तवादिभिः, षण्मासाधिकायुषामपि केवलाद्वेति। उपशमेन हन्यात् क्रोधं मानं माईवतया जयेत्। मायां चार्जवभावेन लोभं सन्तोषतो जयेत्॥१॥ // 634 //