SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 698 // |अनाचार स प्राणातिपातादिरूप आश्रवः- कर्मोपादानकारणम्, तथा तन्निरोधः संवरः, एतौ द्वावपि न स्त इत्येवं संज्ञां नो निवेशयेत्, श्रुतस्कन्ध: 2 तदभावप्रतिपत्त्याशङ्काकारणं त्विदं-कायवाङ्मनःकर्म योगः, स आश्रव इति, यथेदमुक्तं तथेदमप्युक्तमेव-'उच्चालियंमि पञ्चममध्ययनं पाए' इत्यादि, ततश्च कायादिव्यापारेण कर्मबन्धो न भवतीति, युक्तिरपि-किमयमाश्रव आत्मनो भिन्न उताभिन्नः?, यदि श्रुतम्, भिन्नो नासावाश्रवो घटादिवद्, अभेदेऽपि नाश्रवत्वम्, सिद्धात्मनामपि आश्रवप्रसङ्गात्, तदभावे च तन्निरोधलक्षणस्य | सूत्रम् 18-19 (720-721) संवरस्याप्यभावः सिद्ध एवेत्येवमात्मकमध्यवसायं न कुर्यात् / यतो यत्तदनैकान्तिकत्वं कायव्यापारस्य 'उच्चालयंमि पाए' वेदनानिर्जरा इत्यादिनोक्तं तदस्माकमपि संमतमेव, यतो नह्यस्माभिरप्युपयुक्तस्य कर्मबन्धोऽभ्युपगम्यते, निरुपयुक्तस्य त्वस्त्येव कर्मबन्धः, निषदः तथा भेदाभेदोभयपक्षसमाश्रयणात्तदेकपक्षाश्रितदोषाभाव इत्यस्त्याश्रवसद्भावः, तन्निरोधश्च संवर इति, उक्तं च-योगः शुद्धः पुण्याश्रवस्तु पापस्य तद्विपर्यासः / वाक्कायमनोगुप्तिर्निराश्रवः संवरस्तूक्तः॥१॥इत्यतोऽस्त्याश्रवस्तथा संवरश्चेत्येवं संज्ञां निवेशयेदिति // 8 17 // 719 // आश्रवसंवरसद्भावे चावश्यंभावी वेदनानिर्जरासद्भाव इत्यतस्तं (तत्) प्रतिषेधनिषेधद्वारेणाह णत्थि वेयणा णिज्जरा वा, णेवं सन्नं निवेसए। अत्थि वेयणा णिज्जरावा, एवं सन्नं निवेसए॥सूत्रम् 18 // // 720 // ) ____णत्थि किरिया अकिरिया वा, णेवं सन्नं निवेसए। अस्थि किरिया अकिरिया वा, एवं सन्नं निवेसए॥सूत्रम् 19 // ( // 721 // ) वेदना- कर्मानुभवलक्षणा तथा निर्जरा-कर्मपुद्गलशाटनलक्षणा एते द्वे अपि न विद्यते इत्येवं नो संज्ञां निवेशयेत् / तदभावं 0 उच्चलिते पादे ईरियासमियस्स संकमट्ठाए। वावजिज्ज कुलिंगी मरिज्ज तं जोगमासज्ज // 1 // न य तस्स तण्णिमित्तो बंधो सुहुमोऽवि देसिओ समए। अणवज्जो // 698 // उपओगेण सा उ पमादोत्ति निद्दिवा॥ 2 // आश्रवे बन्धात् ततो वेदना संवरात्तपस्ततो निर्जराया अस्तित्वम् / ॐ निषेधद्वारेण प्र०।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy