________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 670 // राज्ञो वा वध्यस्यामित्रभूतो मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो भवत्याहोस्विन्नेति?, एवं पृष्टः परः समतया श्रुतस्कन्धः 2 माध्यस्थ्यमवलम्बमानो यथावस्थितमेव व्यागृणीयात्, तद्यथा- हन्ताचार्य! भवत्यसावमित्रभूत इत्यादि / तदेवं दृष्टान्तं चतुर्थमध्ययनं प्रत्याख्यान, प्रदर्श्य दार्टान्तिकं दर्शयितुमाह- यथाऽसौ वधक इत्यादिना दृष्टान्तमनूद्य दार्टान्तिकमर्थं दर्शयितुमाह- एवमेवे त्यादि, सूत्रम् 64 एवमेवेति यथासौ वधकोऽवसरापेक्षितया वध्यस्य व्यापत्तिमकुर्वाणोऽप्यमित्रभूतो भवत्येवमेवासावपि बालवद्वालोऽस्पष्ट- (699) विज्ञानो भवत्येव, निवृत्तेरभावाद्योग्यतया सर्वेषां प्राणिनां व्यापादको भवति यावन्मिथ्यादर्शनशल्योपेतो भवति, इदमुक्तं दण्डसिद्धिः भवति- यद्यप्यभ्युत्थानादिकं विनयं कुतश्चिन्निमित्तादसौ विधत्ते तथाऽप्युदायिनृपव्यापादकवदन्तर्दुष्ट एवेति, नित्यं प्रशठ-8 व्यतिपातचित्तदण्डश्चयथा परशुरामः कृतवीर्यं व्यापाद्यापि तदुत्तरकालं सप्तवारं निःक्षत्रांपृथिवीं चकार, आह हि-अपकारसमेन कर्मणा न नरस्तुष्टिमुपैति शक्तिमान् / अधिकां कुरु वैरियातना द्विषतां मूलमशेषमुद्धरेत् ॥१॥इत्येवमसावमित्रभूतो मिथ्याविनीतश्च भवतीति / साम्प्रतमुपसंहरन् प्राक् प्रतिपादितमर्थमनुवदन्नाह- एवं खलु भगवया इत्यादि, यथाऽसौ वधकः स्वपरावसरापेक्षी सन्न तावद् घातयत्यथ चानिवृत्तत्वाद्दोषदुष्ट एव, एवमसावप्येकेन्द्रियादिकोऽस्पष्टविज्ञानोऽपि तथाभूत एवाविरताप्रतिहत-8 प्रत्याख्यातासत्क्रियादिदोषदुष्ट इति, शेषं सुगमं यावत्पापं कर्म क्रियत इति // तदेवं दृष्टान्तदार्टान्तिकप्रदर्शनेन पूर्वप्रतिपादितार्थस्य निगमनं कृत्वाऽधुना सर्वेषामेव प्रत्येकं प्राणिनां दुष्ट आत्मा भवति इत्येतत्प्रतिपादयितुकाम आह-यथाऽसौ वधकः परात्मनोरवसरापेक्षी तस्य गृहपतेस्तत्पुत्रस्य वाऽभ्यर्हितस्य वा राजादेस्तत्पुत्रस्य वैकमेकं- पृथक्-पृथक् सर्वेष्वपि वध्येषु घातकचित्तं समादाय प्राप्तावसरोऽहमेनं वैरिणं मदाधिविधायिनं घातयिष्यामीत्येवं प्रतिज्ञाय दिवा वा रात्रौ वा सुप्तो वा जाग्रद्वा (c) इतीत्यादि (मु०)। ॐ यद्यप्युत्थाना० (मु०)। 0 कुरुतेऽरियातना (मु०)। // 670 //