SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 736 // आर्द्र कस्योत्तरः समावणं तेन च पुण्यस्कन्धेनारोप्याख्या देवा भवन्त्याकाशोपमाः, सर्वोत्तमां देवगतिं गच्छन्तीत्यर्थः॥ 29 // 764 // तदेवं श्रुतस्कन्धः२ बुद्धेन दानमूल: शीलमूलश्च धर्मः प्रवेदितः, तद् एहि आगच्छ बौद्धसिद्धान्तं प्रतिपद्यस्वेत्येवं भिक्षुकैरभिहितः सन्नाईकोऽना- षष्ठमध्ययन आर्द्रक्रीयम्, कुलया दृष्ट्या तान्वीक्ष्योवाचेदं वक्ष्यमाणमित्याह- अजोगरूव मित्यादि, इह अस्मिन् भवदीये शाक्यमते संयतानां भिक्षूणां। सूत्रम् 29-36 यदुक्तं प्राक्तदत्यन्तेनायोग्यरूपं- अघटमानकम्, तथाहि-अहिंसार्थमुत्थितस्य त्रिगुप्तिगुप्तस्य पञ्चसमितिसमितस्य सतः प्रव्रजि- (764-771) तस्य सम्यग्ज्ञानपूर्विकां क्रियां कुर्वतो भावशुद्धिः फलवती भवति, तद्विपर्यस्तमतेस्त्वज्ञानावृतस्य महामोहाकुलीकृतान्तरात्मतया खलपुरुषयोरपि विवेकमजानतः कुतस्त्या भावशुद्धिः?, अतोऽत्यन्तमसाम्प्रतमेतद्रुद्धमतानुसारिणां यत्खलबुद्ध्या पुरुषस्य शूलप्रोतनपचनादिकम्, तथा बुद्धस्य बालबुद्ध्या पिशितभक्षणानुमत्यादिकमिति / एतदेव दर्शयति- प्राणानांइन्द्रियादीनामपगमेन तुशब्दस्यैवकारार्थत्वात्पापमेव कृत्वा रससातागौरवादिगृद्धास्तदभावंव्यावर्णयन्ति, एतच्च तेषां पापाभावव्यावर्णनं अबोध्यै अबोधिलाभार्थं तयोर्द्वयोरपि संपद्यते, अतोऽसाध्वेतत् / कयोर्द्वयोरित्याह- ये वदन्ति पिण्णाकबुद्ध्या पुरुषपाकेऽपि पातकाभावम्, येच तेभ्यः शृण्वन्ति, एतयोर्द्वयोरपि वर्गयोरसाध्वेतदिति / अपिच नाज्ञानावृतमूढजने भावशुद्ध्या शुद्धिर्भवति, यदि चस्यात्संसारमोचकादीनामपि तर्हि कर्मविमोक्षः स्यात्, तथा भावशुद्धिमेव केवलामभ्युपगच्छतां भवतां / शिरस्तुण्डमुण्डनपिण्डपातादिकं चैत्यकर्मादिकं चानुष्ठानमनर्थकमापद्यते, तस्मान्नैवंवधिया भावशुद्ध्या शुद्धिरुपजायत इति स्थितम् ॥३०॥७६५॥परपक्षं दूषयित्वाऽऽकः स्वपक्षाविर्भावनायाह-ऊर्ध्वमधस्तिर्यक् च या दिशः प्रज्ञापकादिकास्तासु सर्वास्वपि दिक्षु त्रसानां स्थावराणां च जन्तूनां यत्त्रसस्थावरत्वेन जीवलिङ्ग-चलनस्पन्दनाङ्करोद्भवच्छेदम्लानादिकं तद्विज्ञाय 0 पिन्नाकबुद्धया (मु०)। 0 ०धस्तिर्यक्षु या (मु०)।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy