SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 574 // सूत्रम् 27 माया आइक्खियव्वं अन्नं आइक्खंति॥ से जहाणामए केइ पुरिसे अंतोसल्लेतंसल्लंणोसयं णिहरति णो अन्नेणं णिहरावेति णोपडिविद्धंसेड़, श्रुतस्कन्धः२ एवमेव निण्हवेइ, अविउट्टमाणे, अंतोअंतो रियइ, एवमेव माई मायं कटुणो आलोएइ णो पडिक्कमेइ णो जिंदइ णो गरहइ णो द्वितीयमध्ययन क्रियास्थानम्, विउट्टइ णो विसोहेइ णो अकरणाए अब्भुट्टेइ णो अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जइ, माई अस्सिं लोए पञ्चायाइ माइ परंसि लोए (पुणो पुणो) पच्चायाइ निंदइ गरहइ पसंसइ णिच्चरइ ण नियट्टइणिसिरियं दंडं छाएति, माई असमाहडसुहलेस्से यावि भवइ, (662) एवं खलु तस्स तप्पत्तियं सावजंति आहिज्जइ, एक्कारसमे किरियट्ठाणे मायावत्तिएत्ति आहिए।सूत्रम् 27 // // 662 // ) प्रत्ययिकम् अथापरमेकादशं क्रियास्थानमाख्यायते, तद्यथा- ये केचनामी भवन्ति पुरुषाः, किंविशिष्टाः?- गूढ आचारो येषां ते गूढाचाराःगलकर्तकग्रन्थिच्छेदादयः, ते च नानाविधैरुपायैर्विश्रम्भमुत्पाद्य पश्चादपकुर्वन्ति, प्रद्योतादेरभयकुमारादिवत् / ते च मायाशीलत्वेनाप्रकाशचारिणः, तमसि कषितुं शीलं येषां ते तमसिकाषिणस्त एव च तम:काषिकाः, पराविज्ञाताः क्रियाः कुर्वन्तीत्यर्थः। ते च स्वचेष्टयैवोलूकपत्रवल्लघवः, कौशिकपिच्छवल्लघीयांसोऽपि पर्वतवद्गुरुमात्मानं मन्यन्ते, यदिवाऽकार्यप्रवृत्तेः।। पर्वतवन्नो स्तम्भयितुं शक्यन्ते, ते चाऽऽर्यदेशोत्पन्ना अपि सन्तः शाठ्यादात्मप्रच्छादनार्थमपरभयोत्पादनार्थ चानार्यभाषाः प्रयुञ्जते, परव्यामोहार्थं स्वमतिपरिकल्पितभाषाभिरपराविदिताभिर्भाषन्ते,तथाऽन्यथाव्यवस्थितमात्मानं अन्यथा-साध्वाकारेण / मन्यन्ते व्यवस्थापयन्ति च, तथाऽन्यत्पृष्टा मातृस्थानतोऽन्यदाचक्षते, यथाऽऽम्रान् पृष्टाः केदारकानाचक्षते, वादकाले वा कश्चिन्नाथ (न्याय) वादितया व्याकरणे प्रवीणस्त (णं तर्कमार्गमवतारयति, यथा वा 'शरदि वाजपेयेन यजेते' त्यस्य वाक्यस्यार्थ पृष्टस्तदर्थानभिज्ञः कालातिपातार्थं शरत्कालं व्यावर्णयति, तथाऽन्यस्मिंश्चार्थे कथयितव्येऽन्यमेवार्थमाचक्षते // 0च काषिकाः (मु०)।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy