________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 12 // क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः श्रयकाले सम्यकालः, अविरतानां दुर्गतिः, अनारम्भाणां सुगतिः, अल्पेच्छादिगुणवतां देशविरतानां सुगतिः, आरण्यकादीनां // इति श्रीसूत्रकृताङ्गसूत्रस्य द्वितीयश्रुतस्कन्धस्यानुक्रमः।। स्वधातनिवारिणामासुरत्वं-च्युतस्य चैलमूकत्व-दीर्घसमाल्पायुष्कश्रमणोपासकानां सुप्रत्याख्यानात्सद्गतिः, केवलसामायिकवतां सद्गतिः, गृहीतपरिमाणमुत्कलदेशयोस्त्रसस्थावरगमागमाच्च नैवाविषयं 79-80 प्रत्याख्यानम्। (802-803) - 778-786 7.0.9 बुद्धा पापकरणाकरणयोः परलोकस्य विघ्नः शुद्धिश्च, एवमेवोदकस्य गमने आदरादिप्रेरणा, गौतमोक्तश्रद्धानादि, पञ्चयामप्रतिपत्तिप्रेरणा, उपवीरमागत्य तत्प्रतिपत्तिः (नैगमादिनय व्याख्या, ज्ञानक्रियानययोर्विचारश्च)। 81(804) - 787-789