________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 713 // श्रुतस्कन्धः 2 षष्ठमध्ययनं आईक्रीयम्, नियुक्तिः 190-200 आर्द्रकस्य गोशालादिना सह विवादः पूर्वभवश्च द्वादशाङ्गमपिगणिपिटकम्, आर्द्रककथानकंतु श्रीवर्द्धमानतीर्थावसरे तत्कथमस्य शाश्वतत्वमित्याशङ्कयाह- काम मित्येतदभ्युपगमे इष्टमेवैतदस्माकम्, तद्यथा- द्वादशाङ्गमपि जिनवचनं नित्यं शाश्वतं महाभागं महानुभावमामर्षांषध्यादिनानर्द्धिसमन्वितत्वात् न केवलमिदं सर्वाण्यप्यध्ययनान्येवंभूतानि, तथा सर्वाक्षरसन्निपाताश्च- मेलापका द्रव्यार्थादेशान्नित्या एवेति। ननुच मतानुज्ञानाम निग्रहस्थानंभवत इत्याशङ्कयाह- जइवियद्यपि सर्वमपीदं द्रव्यार्थतः शाश्वतं तथाऽपि कोऽप्यर्थस्तस्मिन्समये तथा क्षेत्रे च कुतश्चिदार्द्रकादेः सकाशादाविर्भावमास्कन्दति स तेन व्यपदिश्यते। तथा पूर्वमप्यसावर्थोऽन्यमुद्दिश्योक्तोऽनुमतश्च भवति, ऋषिभाषितेषूत्तराध्ययनादिषु यथेति // 184-189 // साम्प्रतं विशिष्टतरमध्ययनोत्थानमाह नि०- अज्जद्दएण गोसालभिक्खुबंभवतीतिदंडीणं / जह हत्थितावसाणं कहियं इणमो तहा वुच्छं॥१९०॥ नि०-गामे वसंतपुरए सामइतो घरणिसहितो निक्खंतो। भिक्खायरियादिट्ठा ओहासियभत्तवेहासं॥१९१ // नि०-संवेगसमावन्नो माई भत्तं चइत्तु दियलोए। चइऊणं अद्दपुरे अद्दसुओ अद्दओ जाओ॥१९२॥ नि०-पीती य दोण्ह दूओपुच्छणमभयस्स पट्ठवे सोऽवि / तेणावि सम्मद्दिट्ठित्ति होज पडिमा रहंमि गया॥१९३॥ नि०- दटुं संबुद्धो रक्खिओय आसाण वाहण पलातो। पव्वावंतो धरितोरजंन करेति को अन्नो?॥१९४॥ नि०- अगणितो निक्खंतो विहरइ पडिमाइ दारिगा वरिओ।सुवण्णवसुहाराओ रन्नो कहणंच देवीए॥१९५॥ नि०- तं नेइ पिता तीसे पुच्छण कहणं च वरण दोवारे / जाणाहि पायबिंबं आगमणं कहण निग्गमणं // 196 // नि०- पडिमागतस्समीवे सप्परीवारा अभिक्ख पडिवयणं / भोगा सुताण पुच्छण सुतबंध पुण्णे य निग्गमणं // 197 // ध्यादिऋद्धिसम० (मु०)। // 713 //