SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ प्रत्याख्यान, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 681 // चोक्तं- जे जत्तिया य हेऊ भवस्स ते चेव तत्तिया मोक्खे। गणणाईया लोगा दोण्हवि पुण्णा भवे तुल्ला // 1 // इत्यादि, इदमुक्तं श्रुतस्कन्धः 2 भवति- यथाऽऽत्मनो दण्डाद्युपघाते दुःखमुत्पद्यते एवं सर्वेषामपि प्राणिनामित्यात्मोपमया तदुपघातान्निवर्तते, एष धर्मः सर्वापाय चतुर्थमध्ययन त्राणलक्षणो ध्रुवः अप्रच्युतानुत्पन्नस्थिरस्वभावो नित्य इति परिणामानित्यतायामपि सत्यां स्वरूपाच्यवनात् तथा आदित्यो सूत्रम् 67 द्रतिरिव शश्वद्भवनाच्छाश्वतः- परैः क्वचिदप्यस्खलितो युक्तिसंगतत्वादित्यभिप्रायः, अयमेवंभूतश्च धर्मः समेत्य अवगम्य (702) साधुस्वरूप: लोकं चतुदर्शरज्ज्वात्मकं खेदज्ञैः सर्वज्ञैः प्रवेदितः, तदेवं स भिक्षुर्निवृत्तः सर्वाश्रवद्वारेभ्यो दन्तप्रक्षालनादिकाः क्रियाः अकुर्वन् / सावधक्रियाया अभावादक्रियोऽक्रियत्वाच्च प्राणिनामलूषकः- अव्यापादको यावदेकान्तेनैवासो पण्डितो भवति // 67 // 702 // इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत्, नयाः प्राग्वव्याख्येयाः। समाप्तं प्रत्याख्यानाख्यं चतुर्थमध्ययनमिति // 2-4 // // श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ चतुर्थमध्ययनं प्रत्याख्यानक्रियाख्यं समाप्तमिति // // 681 // ये यावन्तो हेतवश्च भवस्य ते तावन्तश्चैव मोक्षस्य / गणनातिगा लोका द्वयोरपि पूर्णा भवेयुस्तुल्याः॥१॥
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy