SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 775 // श्रुतस्कन्धः२ सप्तममध्ययन नालन्दीयम्, सूत्रम् 78 (801) श्रावकप्रत्याख्यानस्य सविषयता वा गाहावइपुत्तो वा तहप्पगारेहिं कुलेहिं आगम्म धम्मं सवणवत्तियं उवसंकमेजा?, हंता उवसंकमेजा, तेसिंच णं तहप्पगाराणं धम्मं आइक्खियव्वे?, हंता आइक्खियव्वे, किं ते तहप्पगारं धम्मं सोचा णिसम्म एवं वएज्जा- इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुण्णं संसुद्धंणेयाउयं सल्लकत्तणं सिद्धिमगं मुत्तिमग्गं निजाणमग्गं निव्वाणमगंअवितहमसंदिद्धंसव्वदुक्खप्पहीणमग्गं, एत्थं ठिया जीवा सिझंति बुझंति मुचंति परिणिव्वायंति सव्वदुक्खाणमंतं करेंति, तमाणाए तहा गच्छामो तहा चिट्ठामो तहा णिसियामो तहा तुयट्टामो तहाभुंजामो तहा भासामो तहा अब्भुट्ठामो तहा उट्ठाए उट्टेमोत्ति पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमामोत्ति वएजा?, हंता वएजा, किं ते तहप्पगारा कप्पंति पव्वावित्तए? हंता कप्पंति, किं ते तहप्पगारा कप्पंति मुंडावित्तए?, हंता कप्पंति, किं ते तहप्पगारा कप्पंति सिक्खावित्तए?, हंता कप्पंति, किं ते तहप्पागारा कप्पंति उवट्ठावित्तए?, हंता कप्पंति, तेसिंचणंतहप्पगाराणंसव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णिक्खित्ते?, हंता णिक्खित्ते, सेणं एयारूवेणं विहारेणं विहरमाणा जाव वासाइंचउपंचमाइंछट्ठद्दसमाइंवा अप्पयरोवा भुजयरो वा देसंदूइज्जेत्ता अगारंवएजा?, हंता वएज्जा, तस्सणं सव्वपाणेहिंजाव सव्वसत्तेहिं दंडे णिक्खित्ते?,णोइणटेसमटे, सेजेसे जीवे जस्स परेणंसव्वपाणेहिंजाव सव्वसत्तेहिं दंडे णो णिखित्ते, से जे से जीवेजस्स आरेणं सव्वपाणेहिंजाव सत्तेहिं दंडे णिक्खित्ते, सेजे से जीवेजस्स इयाणिं सव्वपाणेहिंजावसत्तेहिं दंडेणो णिक्खित्ते भवइ, परेणं असंजए आरेणं संजए, इयाणिं असंजए, असंजयस्स णं सव्वपाणेहिं जाव सत्तेहिं दंडे णो णिक्खित्ते भवइ, से एवमायाणह? णियंठा!,से एवमायाणियव्वं ॥भगवंचणं उदाहुणियंठा खलुपुच्छियव्वा-आउसंतो! नियंठा इह खलु परिव्वाइया वा परिव्वाइआओ वा अन्नयरहितो तित्थाययणेहितो आगम्म धम्मं सवणवत्तियं उवसंकमेजा?, हंता उवसंकमेना, किं तेसिं तहप्पगारेणं धम्मे आइक्खियव्वे?, हंता आइक्खियव्वे, तंचेव उवट्ठावित्तए जाव कप्पंति ? हंता कप्पंति, किं ते तहप्पगारा कप्पंति // 775
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy