SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृता नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 656 // श्रुतस्कन्धः२ तृतीयमध्ययनं आहारपरिज्ञा, सूत्रम् 59 (694) अप्कायोत्पत्तिः णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, तेजीवा आहारेंति पुढविसरीरंजावसंतं, अवरेऽवियणंतेसिंतसथावरजोणियाणं ओसाणंजाव सुद्धोदगाणं सरीराणाणावण्णा जावमक्खायं // अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मणियाणेणंतत्थवुकमा तसथावरजोणिएसु उदएसु उदगत्ताए विउटुंति, ते जीवा तेसिंतसथावरजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरंजावसंतं, अवरेऽवियणंतेसिंतसथावरजोणियाणं उदगाणंसरीराणाणावण्णा जावमक्खायं। अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणियाणंजाव कम्मनियाणेणं तत्थवुकमा उदगजोणिएसु उदएसुउदगत्ताए विउटुंति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरंजावसंतं, अवरेऽवियणं तेसिं उदगजोणियाणं उदगाणं सरीराणाणावन्ना जावमक्खायं / आहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणियाणं जाव कम्मनियाणेणं तत्थवुक्कमा उदगजोणिएसु उदएसुतसपाणत्ताए विउटुंति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेवि यणं तेसिं उदगजोणियाणं तसपाणाणं सरीराणाणावण्णा जावमक्खायं ॥सूत्रम् 59 // 694 // अथानन्तरमेतद्वक्ष्यमाणं पुरा पूर्वमाख्यातम्, इह अस्मिन् जगत्येके सत्त्वास्तथाविधकर्मोदयाद् नानाविधयोनिकाः सन्तो यावत्कर्मनिदानेन तत्र तस्मिन्वातयोनिकेऽप्काये व्युत्क्रम्य आगत्य नानाविधानां बहुप्रकाराणांत्रसानां दर्दुरप्रभृतीनां स्थावराणां च हरितलवणादीनां प्राणिनां सचित्ताचित्तभेदभिन्नेषु शरीरेषु तदप्कायशरीरं वातयोनिकत्वादप्कायस्य वायुनोपादानकारणभूतेन सम्यक् संसिद्धं निष्पादितं तथा वातेनैव सम्यग् गृहीतमभ्रकपटलान्तर्निर्वृत्तं तथा वातेनान्योऽन्यानुगतत्वात्परिगतं तथोक्गतेषु वातेषूखंभागी भवत्यप्कायो, गगनगतवातवशादिवि संमूर्च्छते जलम्, तथाऽधस्ताद्गतेषु वातेषु तद्वशाद्भवत्यधोभागी अप्कायः, 0 पटलान्तर्विवृत्तं (प्र०)। // 656 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy