________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 541 // श्रुतस्कन्धः 2 प्रथममध्ययनं पौण्डरीकम्, सूत्रम् 14 (649) गृहस्थादिनां परिग्रहत्वम् 13 // ६४८॥साम्प्रतं तदुपमर्दकव्यापारकर्तृन् दर्शयन्नाह इह खलुगारत्था सारंभासपरिग्गहा, संतेगतिया समणा माहणाविसारंभासपिरग्गहा, जे इमे तसा थावरा पाणा ते सयंसमारभंति अन्नेणवि समारंभावेंति अण्णंपि समारभंतं समणुजाणंति // इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, जे इमे कामभोगा सचित्ता वा अचित्ता वा ते सयं परिगिण्हंति अन्नेणवि परिगिण्हावेंति अन्नपि परिगिण्हतं समणुजाणंति // इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, अहं खलु अणारंभे अपरिग्गहे, जे खलुगारत्था सारंभासपरिग्गहा, संतेगतिया समणा माहणाविसारंभासपरिग्गहा, एतेसिंचेव निस्साए बंभचेरवासं वसिस्सामो, कस्सणं तं हे?,जहा पुव्वंतहा अवरंजहा अवरंतहा पुव्वं, अंजू एते अणुवरया अणुवट्ठिया पुणरवि तारिसगा चेव॥ जे खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, दुहतो पावाइं कुव्वंति इति संखाए दोहिवि अंतेहि अदिस्समाणो इति भिक्खूरीएज्जा ॥से बेमि पाईणंवा 6 जाव एवं से परिणायकम्मे, एवं से ववेयकम्मे, एवं से विअंतकारए भवतीति मक्खायं ॥सूत्रम् 14 // ( // 649 // ) / इह अस्मिन् संसारे खलुक्यालङ्कारे गृहं- अगारं तत्र तिष्ठन्तीति गृहस्थाः, ते च सहारम्भेण- जीवोपमर्दकारिणा वर्तन्त इति समारम्भाः, तथा सह परिग्रहेण- द्विपदचतुष्पदधनधान्यादिना वर्तन्त इति सपरिग्रहाः, न केवलं त एव अन्येऽपि सन्ति विद्यन्ते एके केचन श्रमणाः शाक्यादयः,तेच पचनपाचनाद्यनुमतेःसारम्भा दास्यादिपरिग्रहाच्च सपरिग्रहाः, तथा ब्राह्मणाश्चैवंविधा एव, एतेषां च सारम्भकत्वं स्पष्टतरं सूत्रेणैव दर्शयति- य इमे प्राग्व्यावर्णितास्त्रसाः स्थावराश्च प्राणिनस्तान् स्वयमेव- अपरप्रेरिता एव समारभन्ते, तदुपमर्दकं व्यापारं स्वत एव कुर्वन्तीत्यर्थः, तथा अन्यांश्च समारम्भयन्ति समारम्भं कुर्वतश्चान्यान् समनुजानन्ति // // 541 //