________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 621 // श्रुतस्कन्ध:२ द्वितीयमध्ययनं क्रियास्थानम्, सूत्रम् 41 (676) अहिंसा प्रतिपादनम् चनादिषु पर्यालोच्यमानेषु हिंसैव संपद्यते। वैदिकानांच हिंसैव गरीयसी धर्मसाधनम्, यज्ञोपदेशात्, तस्य च तयाऽविनाभावादित्यभिप्रायः, उक्तंच-ध्रुवः प्राणिवधो यज्ञे०॥४०॥६७५॥ तदेवं सर्वप्रावादुका मोक्षाङ्गभूतामहिंसांन प्राधान्येन प्रतिपद्यन्त इति दर्शयितुमाह तेसव्वे पावाउया आदिकरा धम्माणंणाणापन्नाणाणाछंदाणाणासीलाणाणादिट्ठीणाणारुईणाणारंभाणाणाझवसाणसंजुत्ता एगंमहं मंडलिबंध किच्चा सव्वे एगओ चिट्ठति // पुरिसे य सागणियाणं इंगालाणं पाइंबहुपडिपुन्नं अओमएणं संडासएणं गहाय ते सव्वे पावाउए आइगरे धम्माणंणाणापन्ने जाव णाणाज्झवसाणसंजुत्ते एवं वयासी-हंभो पावाउया! आइगरा धम्माणंणाणापन्ना जावणाणाअज्झवसाणसंजुत्ता! इमंताव तुम्भे सागणियाणं इंगालाणं पाइंबहुपडिपुन्नं गहाय मुहत्तयं मुहत्तगं पाणिणाधरेह, णो बहुसंडासगं संसारियं कुज्जा णो बहुअग्गिथंभणियं कुजा णो बहु साहम्मियवेयावडियं कुजा णो बहुपरधम्मियवेयावडियं कुजा उजुया णियागपडिवन्ना अमायं कुव्वमाणा पाणिं पसारेह, इति वुच्चा से पुरिसे तेसिं पावादुयाणं तं सागणियाणं इंगालाणं पाई बहुपडिपुन्नं अओमएणं संडासएणं गहाय पाणिंसु णिसिरति, तएणं ते पावादुया आइगरा धम्माणंणाणापन्ना जाव णाणाज्झवसाणसंजुत्ता पाणिं पडिसाहरंति, तएणं से पुरिसे ते सव्वे पावाउए आदिगरे धम्माणंजावणाणाज्झवसाणसंजुत्ते एवं वयासी-हंभो पावादुया! आइगरा धम्माणंणाणापन्ना जाव आणाझवसाणसंजुत्ता! कम्हाणं तुब्भे पाणिं पडिसाहरह?, पाणिंनोडहिज्जा, दद्दे किं भविस्सइ?, दुक्खं दुक्खंति मन्नमाणा पडिसाहरह, एस तुला एस पमाणे एस समोसरणे, पत्तेयं तुला पत्तेयं पमाणे पत्तेयं समोसरणे, तत्थणंजेते समणा माहणा एवमातिक्खंति जाव परूवेंति-सव्वे पाणा जावसव्वे सत्ता हंतव्वा अज्जावेयव्वा परिघेतव्वा परितावेयव्वा किलामेतव्वा उद्दवेतव्वा, ते आगंतुछेयाए ते आगंतुभेयाए जाव ते आंगतुजाइजरामरणजोणिजम्मणसंसारपुणब्भव // 621 //